A 247-4 Rasāyanaraseśvarārādhanavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 247/4
Title: Rasāyanaraseśvarārādhanavidhi
Dimensions: 23 x 9 cm x 8 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 1/37
Remarks:



Reel No. A 0247/04

Inventory No. 50672

Title Rasāyanaraseśvarārādhanavidhi

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 9.0 cm

Binding Hole(s)

Folios 8

Lines per Page 7

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin

under the word rāma

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/37


Manuscript Features

Excerpts

«Beginning: »


śrīgaṇeśāya namaḥ || ||


devyuvāca ||


prāṇeśvara mahādeva sarvajña karuṇākara ||


rasāyanavidhānaṃ ca vistareṇa śrutaṃ mayā ||


kintu pūrvaṃ bhagavatā yaduktaṃ bṛṣabhadhvaja ||


raseśārādhanād eva rasasiddhir bhaved iti ||


ko sau raseśvaro devaḥ keyaṃ devī raśāṅkuśā ||


tayoḥ svarūpaṃ deveśa jñātum utkaṇṭate manaḥ ||


ko mantraḥ kiṃ ca tad dhyānaṃ kīdṛśaṃ vā tadarcanaṃ ||


tatsarvaṃ śrotum icchāmi samāsena jagatpate ||


kathayasva virūpākṣa sarvaṃ vetti yato bhavān || ||


īśvara uvāca |


yat tattvaṃ vaiṣṇavī devī tad ahaṃodhabhairavaḥ |


āvayor aṃśatāṃ prāptau nānā siddhividhāyinau |


śivaśaktī svarūpau tau vijānīhi maheśvari | (fol. 1v1–7)


«End: »


anugrahād devatānāṃ siddhānām anubhāvataḥ |


tapasā prākṛtenāpi bhāgyarūpeṇa tiṣṭhatā |


vajrakāṃcanatārānāṃ khanayo nidhayas tathā |


sparśāsmarapakūpāś ca labhyate mānavair bhuvi |


nṛpa eva khani svāmī na kadācit prajādayaḥ |


yas tān saṃdarśayet taṃ tu toṣayen nṛpatir dhanaiḥ |


khanim vāpi nidhim vāpi yo naraḥ prāpya bhūtale |


avijñāpya mahīpālaṃ svayaṃ gṛhṇāti lobhataḥ |


sa nītiviplavakaro daṃḍyo bhavati bhūpateḥ ||


tasmāt khaniṃ nidhānaṃ ca vilokya nṛpateḥ puraḥ ||


kathayet tasya saṃskāraṃ kuryāt so pi mahīpatiḥ |


svarṇanāmākarasthānāṃ hīrakāṇāṃ viśeṣataḥ |


durvarṇatraputāmrāśmasārāṇāṃ ca pṛthak pṛthak |


anyeṣām api dhātūnāṃ kathyante lakṣaṇānyathā ||


sakalāni suvarṇasya saṃhatāni mṛdādibhiḥ |


abhāsvarāṇi dṛśyante śitirītinibhāni ca ||


yac ca pāṣāṇasaṃpṛktaṃ tad antargatam eva yat || || śubham || (exp. 9b–2–10:4)


«Colophon:» x


Microfilm Details

Reel No. A 0247/04

Date of Filming not indicated

Exposures 11

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 31-12-2013

Bibliography