A 248-4 Śarabhapūjāprayoga

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 248/4
Title: Śarabhapūjāprayoga
Dimensions: 36.5 x 12 cm x 4 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/19
Remarks:


Reel No. A 0248/04

Inventory No. 62085

Title Śarabhapūjāprayoga

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 36.5 x 12.0 cm

Binding Hole(s)

Folios 4

Lines per Page 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śa. pū and in

the lower right-hand margin under the word rāmaḥ

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/19


Manuscript Features

Excerpts

«Beginning: »



śrīgaṇeśāya namaḥ || ||



atha pūjāprakāro likhyate || ||


ācamya prāṇān āyamya || āsanopaveśanabhūtaśuddhiprāṇapratiṣṭhāmātṛkānyāsān vidhāya ||


asya mantrasya kālāgnirudra ṛṣir jagatīchandaḥ śarabho devatā khaṃbījaṃ svāhāśaktiḥ jape


viniyogaḥ || śirasi kālāgnirudrāya ṛṣaye namaḥ || mukhe jagatīchandase namaḥ || hṛdi śarabhāya


devatāyai namaḥ || guhye khaṃbījāya namaḥ || pādayoḥ svāhā śaktyai namaḥ || kheṃ khāṃ


aṃguṣṭhābhyāṃ namaḥ || oṃ khaṃ phaṭ tarjanībhyāṃ || prāṇagrahāsi 2 hūṃ phaṭ madhyamābhyāṃ ||


sarvaśatrusaṃhāraṇāya anāmikābhyāṃ || oṃ śarabhaśāluvāya kaniṣṭhikābhyāṃ || oṃ pakṣirājāya


hūṃ phaṭ karatalakarapṛṣṭhābhyāṃ || evaṃ hṛdayādi || (fol. 1v1–5)



«End: »


oṃ hrīṃ akṣamālāyai namaḥ || iti mālāṃ gandhādibhir abhyarcya ||


oṃ abighnaṃ kuru māle tvaṃ japakāle sadā mama ||


tvaṃ bījaṃ sarvamaṃtrāṇāṃ iṣṭasiddhikarī bhava ||


iti mālāṃ gṛhītvā śirasi guruṃ hṛdi iṣṭadevaṃ gurucaraṇayor ātmānaṃ ca dhyāyan ||


maṃtrārthagatacittaḥ hṛdayasamīpamālāṃ dhārayan japet japaṃ samāpya ||



tvaṃ māle sarvvadevānāṃ prītidā śubhadā mama ||


śivaṃ kuruṣva me bhadre yaśo vīryaṃ ca sarvadā ||


hrīṃ siddhyai namaḥ || iti śirasi sthāpya arghyodakam ādāya ||


guhyātiguhyagoptā tvaṃ gṛhāṇāsmat kṛtaṃ japaṃ ||


siddhir bhavatu me deva tvatprasādāt tvayi sthitā ||



anena japena śarabhaḥ prīyatāṃ || iti devasya dakṣiṇe haste jalaṃ datvā pūrvavan mālāṃ saṃpūjya


rahasi sthāpayet || tato nīrājanaṃ kṛtvā mūlena puṣpāṃjaliṃ datvā namaskṛtya visṛjya punar nyāsān


kṛtvā namas kuryāt || (fol. 4r3–4v2)



«Colophon:»


iti gīrvāṇopamasāre śarabhapūjanaprayogaḥ samāptaḥ || ||


atha maṃtroddhāraḥ ||


tāraṃ prathamam uccārya kheṃ khāṃ phaṭ tad anantaraṃ


prāṇagrahāsi dvitayaṃ 2 hūṃ phaṭ ca tad anantaraṃ


sarveti padam uktvātha śatrusaṃhāraṇāya tu ||


śarabhaśāluveśāyeti pakṣirājāya ity api ||


hūṃ phaṭ svāheti maṃtro yaṃ dvicatvāriṃśad akṣaraḥ ||


prajaped varṇasaṃkhyāni sahasrāṇi sureśvari ||


daśāṃsaṃ tarpaṇaṃ homa śatāṃśaṃ dvijabhojanaṃ


sahasrāṃśaṃ atho devi kramād evaṃ samarcayed



iti yaṃtraṃ trikoṇaṃ vṛttadvayaṃ aṣṭadalaṃ vṛttaṃ dvādaśadalaṃ vṛttaṃ ṣoḍaśadalaṃ


bhūpurayugmaṃ dvārayutam iti pūjāyaṃtraprakāraḥ samāptaḥ || || aiṁ hrīṃ śrīṃ namo bhagavate


jvala prajvala asādhyaṃ sādhaya rakṣa rakṣa sarvaduṣṭebhyo huṃ phaṭ svāhā || ||


oṃ kheṃ khāṃ khaṃ phaṭ prāṇagrahāsi 2 hūṃ phaṭ sarvaśatrusaṃhāraṇāya śarabhaśāluvāya


pakṣirājāya hūṃ phaṭ svāhā || || śubham || || (fol. 4v2–7)


Microfilm Details

Reel No. A 0248/04

Date of Filming not indicated

Exposures 7

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 13-02-2014

Bibliography