A 250-24 Siddhilakṣmīmālāmantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 250/24
Title: Siddhilakṣmīmālāmantra
Dimensions: 23.5 x 8.5 cm x 7 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 3/28
Remarks:


Reel No. A 250/24

Inventory No. 64878

Title Siddhilakṣmῑmālāmantra

Remarks

Author

Subject Tāntrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 23.5 x 8.5 cm

Binding Hole(s)

Folios 7

Lines per Page 7

Foliation figures in middle right-hand margin of the verso.

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/28


Manuscript Features

Excerpts

«Beginning»


❖ mālāmantraṃ siddhilakṣmyāḥ śrīmataḥ parameśvari |


śreṣṭheyaṃ sarvvamantrāṇāṃ daśonātriśatākṣarī |


anayā ‘ rādhitā rājyalakṣmī rājyaphalapradā | (!)


ataḥ paraṃ prayatnena gopanīyaṃ phalārthibhiḥ |


praṇavaṃ hārddamantrau ca sarvvasiddhipadaṃ tataḥ |


nyasantāṃ yoginīm uktvā hṛnmantrāt sarvasiddhyapi | (fol. 1r1–4)



«End»


jvalitasya ca te varṇṇe tathā pañcaśatī gatā ||


nirmale hūṁphaḍante ca saṃpūrṇā ṣaṭśatī priye ||


ḍāmareśvari me varṇṇe saptaśaty agaman tathā ||


rāvarṇṇe rāsabhānanyā samāptāṣṭaśatī manoḥ |


saṃkarṣiṇyas tathā kārṇṇe navaśatyagamat punaḥ |


pūrṇaṃ sahasraṃ varṇānāṃ svāhānte parameśvari |


siddhilakṣṃyā iti mayā sahasrākṣariko manuḥ ||


jāmalādr viniskṛṣya mayā te pratipāditaḥ |


syūḥ saṃkhyā viṣayāḥ siṃdhāḥ kadācicchikadā api |


kadāpi naitasya guṇās tridaśānām api priye |


idānīm ayutākṣaryyāḥ samuddhāraṃ niśāmaya |


pratyagṅirāsiddhilakṣmyā reka (fol. 6v5–7r3)


«Colophon(s):»


Microfilm Details

Reel No. A 250/24

Date of Filming not indicated

Exposures 10

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 19-07-2013

Bibliography