A 250-7 Siddhilakṣmīkramārdharātrīdīpayāgavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 250/7
Title: Siddhilakṣmīkramārdharātrīdīpayāgavidhi
Dimensions: 33 x 11.5 cm x 7 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/79
Remarks:



Reel No. A 250/7

Inventory No. 64864

Title Siddhilakṣmīkramārdharātridīpayāgavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit,Newari

Manuscript Details

Script Newari,Devanagari

Material paper

State complete

Size 33.0 x 11.5 cm

Binding Hole(s)

Folios 7

Lines per Page 10

Foliation figures in the middle right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/79


Manuscript Features

In this MS contains Dakṣiṇakālībhujaṃgaprayātastotra, Siddhilakṣmīkramārdharātridīpayāgavidhi and Vetālakavacastotra.

Exposure two contains the Dakṣiṇakālyāḥ Bhujaṃgaprayātastotra in nine stanzas begins:-


❖ śrīgaṇeśāye(!) namaḥ || ||


śrīmahākāla uvāca ||


mahānīlavarṇāṃ śavadvandvakarṇām


aparṇā vivarṇāruṇatryakṣayuktām ||


lalavyālamālākalac candrabhālāṃ


bhaje pitryaśālāṃ layā(!)kālarātrim || 1 ||


mahākālasaṃsaṃginī(!)maṃgalāḍhyāṃ


mahāmaṃgalāpiṃgalālolabālām ||


śivābhiḥ śavair devadevasvarūpāṃ


samaṃ sanniṣannā(!) caturdik samaṃtāt || 2 || (fol. 1r1-3)



Excerpts

«Beginning»


❖ oṁ namaḥ śrīgurupādukebhyo namaḥ ||


śrī3 kubjikāsiddhilakṣmyai namaḥ ||


tato siddhilakṣmīkrama ardharātridīpajāgavidhi(r) likhyate || || atha kāṃśasthālīsaṃskāra(ḥ) ||


catuḥsaṃskāra || khvalājigolaṃ || thālaṃ || kumbhaṃ || || tritatvenācamya || sūryyāgha || adyādi ||


vākya || kalikaluṣakṛtāntetyādi || mārttaṇḍayā mantra || gurunamaskāra || akhaṇḍamaṇḍalātyādi(!) ||


(fol. 1v1-3)


«End»


catu(r)vidyā bhavet śaktī sādhako dīyate pada(!) ||


prakāśe śamaśāne(!) vā jaramadhyavanātare(!) ||


kārakkukuṭa(!)vīrasya tathārūpabhayaṃkaraṃ ||


bhojapatre likhebhakti(!) dāhināvāhumūlake(!) ||


sarvvasāntrakavirāṇāṃ jihvāgre vīra-āgate(!)


vīraprākarmmasāmarthaṃ niścayaṃ dīyate sudhiḥ || (fol. 7v9-11)


«Colophon»


iti śrī-ugracaṇḍeśvarītantre mohinīvasaṃvāde(!) śrīvetālakavacaṃ samāpta(m) || ||


huṃ phaṭ mahāvīravetālāya vidmahe bhairavāsanāya dhīmahī tan no vīra(ḥ) pracodayāt (fol. 7v11)


Microfilm Details

Reel No. A 250/7

Date of Filming not indicated

Exposures 10

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/HP

Date 09-07-2013

Bibliography