A 252-1 Agnipurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 252/1
Title: Agnipurāṇa
Dimensions: 34 x 15 cm x 310 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/1518
Remarks:

Reel No. A 252-1

Title Agnipurāṇa

Subject Purāṇa

Language Sanskrit

Reference BSP Vol. 8 No. 3

Manuscript Details

Script Devanāgarī

Material paper

State complete

Size 34 x 15 cm

Binding Hole 0

Folios 310

Lines per Folio 13

Foliation Foliation in figures both in the left and in the right margin, with the syllable "pra" in the left and the title "agni" in the right margin.

Scribe Macchindraviranacauyā(dha)viyāju

Date of Copying NS 1007

Place of Deposite NAK

Accession No. 4-1518

Manuscript Features

Excerpts

Beginning

oṃ namo gaṇeśāya namaḥ || || oṃ namo bhagavate vāsudevāya namaḥ ||
śriyaṃ sarasvatīṃ gaurīṃ gaṇeśaṃ skandaṃ īśvaraṃ ||
brahmāṇaṃ vahnim indrādīn vāsudevaṃ namāmy ahaṃ ||
naimiṣe harim īyānā(!) ṛṣayaḥ śaunakādayaḥ ||
tīrthayātrāprasaṃgena svāgataṃ sūtaṃ abruvan ||
|| ṛṣaya ūcuḥ ||
sūta tvaṃ pūjito smābhiḥ sārāt sāraṃ vadasva naḥ ||
yena vijñātamātreṇa sarvajñatvaṃ prajāyate || ||
sūta uvāca ||
sārāt sāro hi bhagavān vi(ṣṇ)uḥ sargādikṛtprabhuḥ ||
brahmāham asmi taṃ jñātvā sarvajñatvaṃ prajāyate || ||
dve brahmaṇī vyeditavye(!) sabdabrahma paraṃ ca yat ||
dve vidye vyeditavye(!) hi iti cārthavvaṇī(!) śruti(!) ||
ahaṃ śukaś ca pailādyā gatvā ca ṛṣisattama ||
vyāsaṃ natvā pṛṣṭavantaḥ so smān sāram athābravīt || ||
vyāsa uvāca ||
śukādeḥ śṛṇu sūta tvaṃ vaśiṣṭho māṃ yad abravīt ||
brahmasāram hī(!) pṛcchantaṃ munibhiś ca parāparaṃ || ||
vaśiṣṭha uvāca ||
dve vidye brahma vakṣyāmi śṛṇu vyāsākhilānugaṃ ||
athārgnir(!) māṃ purā prāha munibhir ddaivataiḥ saha || (fol.1v1-7)


«Sub-Colophons:»

|| || ity ādimahāpurāṇe agneye pra(śnā)dhyāya(!) || 1 || (fol. 2r2)

ity ādimahāpurāṇe āgneye matsyāvatāraṃ nāmaḥ(!) || (2v2-3)

ity āgneye mahāpurāṇe kūrmāvatāram nāmas(!) tṛtīyo dhyāyaḥ || 3 || (3r7)

|| || ity āgneye mahāpurāṇe varāhanarasiha(!)vāmanarāmāvatāre(!) nāma caturtho dhyāyaḥ || 4 || (fol. 3v7-8)

|| || ity āgneye mahāpurāṇeḥ(!) rāmāyaṇe bālākāṇḍe(!) nāma paṃcamo dhyāyaḥ || 5 || (fol. 4r5-6)

|| || ity agnipurāṇe agnikāryyādiḥ(!) || 25 || (fol. 18v10)

iti śrīagnipurāṇe catuṣaṣṭi(!)yogīnyādipratimālakṣaṇaṃ nāmaḥ(!) || 50 || (fol. 42r13-42v1)

|| ity āgneye purāṇe śivapūjā || 75 || || (fol. 72r13)

|| || ity āgneyapurāṇe sūryapratiṣṭhā || 100 || (fol. 102v6)

|| || ity āgneye yuddhajayārṇave nānācakrāṇi || || (fol. 123r12)

|| || ity āgneye gṛhasthavṛttayaḥ || (fol. 136r5)

|| || ity āgneye ācārādhyāyaḥ || || 153 || (fol. 137v5)

|| || ity āgneyadvitīyāvratāni || || 175 || || (fol. 153v1)

|| || ity āgne(!) puṣpādhyāyaḥ || || (fol. 160v11)

|| || ity āgneyātrāyām || 200 || (fol. 180r1)

|| || ity āgneyamahāpurāṇe rāmoktanītau(!) || || || (fol. 186v11)

|| || ity āgneye mahāpurāṇe siddhauṣadhāni || || 275 || (fol. 224r5)

|| || ity āgneye mahāpurāṇe paṃcākṣarādimaṃtrā(!) || || 300 || || (fol. 246v1)

|| || ity āgneye mahāpurāṇe tṛtīyaḥ || 325 || || (fol. 263v7)

|| || ity āgneye mahāpurāṇe umodayaḥ<ref name="ftn1">ac: ūmo°</ref> || 350<ref name="ftn2">ac: 249</ref> || (fol. 283r12)

<references/>


End

gayāgaṃgāprayāgāditīrthamāhātmayam īritaṃ ||
jyotiścakraṃ jyotiṣa ca(!) gīto yuddhajayārṇavaḥ ||
manvantarādayo gītā dharmmā varṇādikasya ca ||
aśaucaṃ dravyaśuddhiś ca prāyaścittaṃ pradarśitaṃ ||
rājadharmā dānadharmmā vratāni vividhāni ca ||
vyavahārāḥ śā(nta)yaś ca ṛgvedādividhānakaṃ ||
sūryyavaṃśaḥ somavaṃśo dhanurvedaś ca vaidyakaṃ ||
gāndharvvarvedo(!) rthaśāstraṃ mīmāṃsā nyāyavistaraṃ(!) ||
purāṇasaṃkhyāmāhātmyaṃ chando vyākaraṇaṃ smṛtaṃ ||
alaṃkāra(!) nighaṇṭhaś ca śikṣā kalpa ihoditaḥ ||
naimittika(!) prākṛtiko laya ābhyantika(!) smṛtaḥ ||
vedāntabrahmavijñānaṃ yogo hy aṣṭāṃga īritaḥ ||
stotraṃ purāṇamāhātmyaṃ vidyā hy aṣṭādaśa smṛtāḥ ||
ṛgvedādyāḥ parā hy atra parāvidyākṣaraṃ paraṃ ||
saprapaḥcaṃ(!) niḥprapacaṃ(!) brahmaṇo rūpaṃ īritaṃ ||
idaṃ dvādaśasāhasraṃ śatakoṭipravistaraṃ ||
devaloke daivataiś ca purāṇaṃ pa(ṭh)yate sadā ||
lokānāṃ hitakāmena saṃkṣipyogītam(!) agninā ||
sarvvaṃ brahmeti jānīdhvaṃ munayaḥ śaunakādayaḥ ||
śṛṇuyāc chrāvayed vāpi paṭhed vā ṭhayed(!) api ||
likhel likhāpayed(!) vāpi pūjayet kīrttayed api ||
nirmmalaḥ prāptasarvvārthaḥ sakulaḥ svarggam āpnuyāt |
yā(!) dadyād brahmalokī syāt pustakaṃ yasya vai gṛhe ||
tasyotpātabhayaṃ nāsti bhuktimuktim avāpnuyāt ||
sūto gataḥ pūjitaḥs(!) taiḥ śaunakādyā yajur hariṃ ||


Colophon

|| ❁ || || ity āgneye mahāpurāṇe purāṇamāhātmyam āgneyaṃ purāṇaṃ ca samāptaṃ || 375 || śubham astu sarvvadā || || || samvat 1007 miti āṣāḍhaśudi 8 roja 3 saṃpūrṇa coyadhutakāditajulo || || liṣitaṃ talukṣayā vajrācaryya macchindraviranacauyā(dha)viyājula || || yādṛṣṭaṃ pustakaṃ kṛṣṭvā tādṛṣṭaṃ likhitaṃ mayā || yadi śuddhaṃm aśuddhaṃ vā leṣaka nāsti doṣaka || || oṃ argni(!)purāṇa || samkhyā 12200<ref name="ftn3">ac: 10988</ref> || śubham astu sarvvadākālaṃ || || śrīśāke samvat 1808 || || śrīvikramasamvat 1944 || miti āṣāḍhaśudi 8 ro 3 sampūrṇa || athāra(?)purāṇamadhya || athārapurāṇamadhya ||

ajaṃvarajosinacokā
gupatra 97 yāgraṃtha jmā 3588
macchendravajrācāryanacokā saṃkhyā
gupatra 212 yāgraṃthajmā ślo a 2970
ka 8612 bha 6468
jmāgraṃtha 12200 bha 1551

<references/>

Microfilm Details

Reel No. A 252/1

Date of Filming 19-02-1972

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 14-07-2006


<references/>