A 252-3 Kālikāpurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 252/3
Title: Kālikāpurāṇa
Dimensions: 33 x 9.5 cm x 392 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/478
Remarks:

Reel No.: A 252/3

Title Kālikāpurāṇa

Subject Purāṇa

Language Sanskrit

Text Features In this manuscript the Kālikāpurāṇa comprises 87 chapters. Some of the many sub-colophons have been quoted below.

Reference BSP Vol. 8 Nr. 58

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.0 x 9.5 cm

Binding Hole 0

Folios 392

Lines per Folio 7-9

Foliation Figures in the left margin of the verso.

Place of Deposite NAK

Accession No. 1-478

Manuscript Features

Written by two scribes. The first writes nine lines per page. The second proceeds from fol. 70 with seven lines.

At places he uses omission marks (fol. 311r, 341v). The ligature tta in this part of the manuscript looks like kta.

At the end of the manuscript one extra folio has been added. 12 lines per page, numbered as 51.

This additional folio begins "tā || mainakānām ayaṃ putraḥ śailarājajasya tatsamaḥ |

ends: jagaddhātrī lokamātā sā ca bhyaṃ(?) mādhavīkṣitiḥ || tvaṃ bu

Excerpts

Beginning

oṃ namaḥ kālikāyai ||
yad yogibhir bhavabhayārttivināśayogyam
āsādya vanditam atīvaviviktacittaiḥ
tan naḥ punātu haripādasarojayugmam
āvirbhavet kramavilaṃghitabhūrbhuvaḥsvaḥ ||
sā yā vaḥ sakalayogijanasya citte
vidyātamiśrataraṇir bhuvi muktihetuḥ |
yā cāsya jantunivahasya vimohanīti
māyāvidhor(!) jjanuṣi śuddhasubuddhihantrī ||
īśvaraṃ jagatām ādyaṃ praṇamya puruṣottamaṃ |
nityaṃ jñānamayaṃ vakṣye purāṇaṃ kālikāhvayaṃ ||
mārkkaṇḍeyaṃ muniśreṣṭhaṃ sthitaṃ himadharāntike |
munayaḥ paripapracchaḥ(!) praṇamya kamaṭhādayaḥ ||
bhagavān(!) satyagākhyātaṃ(!) sarvvaśāstrāṇi tattvataḥ |
vedān sarvvāṃs tathā saṅgān sārabhūtaṃ pramathyate ||
sarvvavedeṣu śāstreṣu yo yo naḥ saṃśayo mahān |
sa sa cchinnas tvayā brahman savitreva tamaścayaḥ ||
bhagavan samyagryam(!) bhavataḥ prasādād dvijasattama |
niḥsaṃśayā vayaṃ jātā vede śāstre ca sarvvataḥ || (fol. 1v1-6)


«Sub-Colophons:»

iti śrīkālikāpurāṇe kāmaprādurbhāvo prathamo dhyāyaḥ || 1 || (fol. 4r1-2)

iti śrīkālikāpurāṇe dvitīyo dhyāyaḥ || 2 || (fol. 6r7-8)

iti kālikāpurāṇe tṛtīyo dhyāyaḥ || 3 || (fol. 8r7)

iti śrīkālikāṇe(!) vasantatotpattiś caturtho dhyāyaḥ || 4 || (fol. 9v9-10r1)

iti śrīkālikapurāṇe devyā stuti pañcamo dhyāyaḥ || 5 ||| (fol. 12v6)

iti śrīkālikāpurāṇe ādisṛṣṭi || 25 || (fol. 78r4)

iti śrīkālikāpurāṇe || 50 || eva vadati bhūte śatadā (fol. 200v1)

iti śrīkālikāpurāṇe bhairavavetāra(!)siddhiḥ || 75 || (fol. 329v4-5)

iti śrīkālikāpurāṇe puṣyābhiṣekaḥ || 84 || (fol. 375r4)

iti śrīkālikāpurāṇe indradhvajaḥ || 85 || (fol. 378r3)

iti śrīkālikāpurāṇe bhairavavaṃśānukirttaṇam (!) || 87 || (390r3)


End

tasmān na cādhiko nyā(!) sti kṛtakṛtyāvicakṣaṇaḥ ||
sa mahābalavān loke cirāyur api jāyate ||
sarvvaṣāṃ(!) janako brahmā viṣṇuḥ sarvvasya pālakaḥ ||
haro pi saṃhṛtikarale(!) pi tatputraṃ nāṃgataḥ(?) ||
taccaritraṃ jagatsulaṃ(?) kā(!) vā veda jagattraye |
koṭijanmakṛtaiḥ puṇyair gurupūjanatatparaiḥ ||
naraiḥ saṃprāpyate śrotum aprāpyaṃ bhāgyavavarjjitaiḥ(!) ||
yā(!) lokam īśaḥ satataṃ bibhartti
yaḥ pālaye(!) ntakaraś ca yaḥ syāt |
idaṃ samastatrayam aṃtra(!) śvaśvat(!)
tadīyarūpaṃ ca namo stu tasmai ||
pradhānapuruṣau yasya prapaṃcau yoginīṃ(!) hṛdi ||
yaḥ purāṇanādhipo(!) viṣṇuḥ prasīdatu sanātanaḥ ||
yo hetur ugraḥ puruṣaḥ purāṇaḥ
purāṇakṛd vedapurāṇaketyaḥ(!) ||
paraḥparetpaś(?) ca purārirūpā
dhyayaṃ(?) ca tannāma purāṇaśeṣa(!) ||
iti sakalajagad bibhartti yā sā madhuripumohakanī(!) namo stu tasyai ||
vahati ca vapuṣā maheśvaro yāṃ praṇamata prāṇihitāṃ śivāntāṃ || ||


Colophon

iti śrīkālikāpurāṇa samāptaṃ || śubhaṃ || ❁ || ○ || ○ ||

Microfilm Details

Reel No. A 252/3

Date of Filming 20-02-1972

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 31-07-2006