A 253-4 Kālikāpurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 253/4
Title: Kālikāpurāṇa
Dimensions: 41.5 x 17.5 cm x 221 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/1876
Remarks:


Reel No. A 253/4

Inventory No. 29310

Title Kālikāpurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 41.5 x 17.5 cm

Binding Hole

Folios 221

Lines per Folio 11

Foliation

Place of Deposit NAK

Accession No. 4/1876

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīkālikādevyai namaḥ ||    ||

yad yogibhir bhavabhayārttivināśayogyam
āsādya vaṃditam atīva viviktacittaiḥ ||
tad vaḥ punātu haripādasarojayugmam
āvirbhavat kramavilaṃghitabhūr bhuva(!) svaḥ || 1 ||

sā pātu vaḥ sakalayogijanasya citte ʼ
vidyātamiśrataraṇir mma(!)tibhuktiḥ hetuḥ ||
yā cānyajantunivahasya vimohanīti
māyāvidhor jjanuṣi śuddhasubuddhihaṃtrī || 2 || (fol. 1v1–3)

End

pradhānapuruṣau(!) yasya prapaṃcau yogināṃ hṛdi ||
yaḥ purāṇādhipo viṣnu(!) prasīdatu sanātanaḥ || 50 ||

yo hetur ugraḥ puruṣa(!) purāṇaḥ purāṇakṛd vedapurāṇavedyaḥ ||
paraḥ parebhyaś ca purāṇavedho dhyeyaṃ ca tan nāma purāṇaśeṣe || 51 ||

iti sakalajagadbibhartti yāsā(!) madhuripumohakarī namo stu tasyai ||
vahati ca vapuṣā maheśvaro yāṃ praṇamata prāṇihitāṃ śivāntām || 52 || ❁ || (fol. 214r5–7)

Colophon

iti śrīkālikāpurāṇe vetālavaṃśānukīrttanan nāma samāptaṃ śubham || 89 (fol. 214r7)

Microfilm Details

Reel No. A 253/4

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography