A 254-2 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 254/2
Title: Skandapurāṇa
Dimensions: 43 x 12.5 cm x 298 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date: NS 834
Acc No.: NAK 1/884
Remarks:


Reel No. A 254-2

Inventory No. 67130

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 43.0 x 12.5 cm

Binding Hole

Folios 298

Lines per Folio 9–10

Scribe Jaya Siṃha

Date of Copying SAM 834

Place of Copying Bhaktapura

King Śrīraṇajita Malla

Place of Deposit NAK

Accession No. 1/884

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīkṛṣṇāya ||
oṃ kāśīpataye namaḥ ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ
devīṃ sarasvatīṃ caiva tato jayam udīrayet ||

tan mahe maheśānaṃ maheśānapriyārbhakaṃ(!) ||
gaṇeśānaṃ karigaṇeśānānanamanāmayaṃ(!) ||

bhūmiṣṭā(!)pi na yātrabhūstridivato py uccair adhaḥ sthāpitā ||
yāvad bhābhuvimuktidā syur amṛtā yasyāṃ mṛtā jantavaḥ || (fol. 1v1–2)

End

etac chavanataḥ(!) puṃsā(!) sarvvatra vijayo bhavet |
saubhāgyaṃ vāpi sarvvatra prāpnuyān nirmalāśayaḥ ||

yasya viśveśvaratuṣṭas tasyaitac chravaṇe matiḥ ||
jāyate puṇyayuktasya mahānirmmalacetasaḥ |

sarvveṣāṃ maṅgalānāñ ca mahāmaṅgalam uttamaṃ ||
gṛhe pi likhitaṃ pūjyaṃ sarvvamaṅgalasiddhaye ||    || 100 || (fol. 298r4–6)

Colophon

iti śrīskandapurāṇe kāśīkhaṇḍe anukramaṇikādhyāyo nāma śatatamo dhyāya samāptaḥ ||    || śivaprīti ||    || 100 || yādṛśī /// na dīyate ||    || śubha ||    || śubha ||    || nepālasamvat 834 pauṣaśukla 15 saṃpūrṇa yāṅā dina śubha ||

śrīśrīraṇajītamallabhūpālabhaktapūryyāvirājayāṅa vijyākavelasajayasiṃhana thavatādayakāsikhaṃḍa-/// (fol. 298r6–8)

Microfilm Details

Reel No. A 254/2

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography