A 254-3 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 254/3
Title: Skandapurāṇa
Dimensions: 39 x 11 cm x 321 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date: NS 809
Acc No.: NAK 1/890
Remarks:


Reel No. A 254/3

Inventory No. 67126

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 39.0 x 11.0 cm

Binding Hole

Folios 321

Lines per Folio 10

Scribe Viśvambhararājopādhyāya

Date of Copying SAM 809

Place of Deposit NAK

Accession No. 1/890

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīkṛṣṇāya ||
oṃ kāśīpataye namaḥ |

nārāyaṇaṃ namaskṛtya, narañ caiva narottamam |
devī sarasvatīñ caiva tato jayam udīrayet ||

tan manmahe maheśānaṃ, maheśānapriyārbhakaṃ
gaṇeśānaṃ kaliṃgaṇe, śānānanamanāmayaṃ ||

bhūmiṣṭhāpina(!) yātra bhus(!) tridivato py uccair adhaḥ sthāpitā,
yāvad bhā bhuvi muktidā syur amṛtā yasyāṃ mṛtā jantavaḥ ||

yā nityaṃ trijagatpavitrataṭinītīre suraiḥ sevyate,
sā kāśī tripurārirājanagarī pāyādayāyāj(!) jagat || (fol. 1v1–3)

End

etac chravaṇataḥ puṃsāṃ sarvvata(!) vijayo bhavet |
saubhāgyaṃ vāpi sarvvatra, prāpnuyān nirmmalāśayaḥ ||

yasya viśveśvaratuṣṭa(!) tasyaita(!) chravaṇe matiḥ |
jāyate puṇyayuktasya, mahānirmmalacetasaḥ ||

sarvveṣāṃ maṅgalānāñ ca, mahāmaṅgalam uttamaṃ |
gṛhe pi likhitaṃ pūjyaṃ sarvvamaṅgalasiddhaye ||    || (fol. 321r9–321v1)

Colophon

iti śrīskandapurāṇe kāśīkhaṇḍe anukramaṇikādhyāyaḥ samāptaḥ ||    || 7 || saṃvat 809 śrāvaṇakṛṣṇadvādaśī, vṛhaspativāra kunhu saṃpūrṇṇa yāṅā || yādṛśaṃ ... na vidyate ||    || ❖ śrīviśvambhararājopādhyāyasyedaṃ kāśīkhaṇḍapustakaṃ ||    || ❁ || 7 || (fol. 321v1–3)

Microfilm Details

Reel No. A 254/3

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography