A 254-7 Kālikāpurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 254/7
Title: Kālikāpurāṇa
Dimensions: 31 x 8 cm x 41 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/1554
Remarks:


Reel No. A 254/7

Inventory No. 29319

Title Kālikāpurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 31.0 x 8.0 cm

Binding Hole

Folios 45

Lines per Folio 7

Foliation

Place of Deposit NAK

Accession No. 1/1554

Manuscript Features

Excerpts

Beginning

❖ oṃ namaś caṇḍikāyai ||

śrīgaṇeśāya namaḥ ||

yad yogibhir bhavabhayārttivināśayogyam
āsādya vanditam atīva viviktacittaiḥ |
tad vaḥ punātu haripādasarojayugmam
āvirbhavatkramavilaṃghita bhūr bhuvaḥ svaḥ ||

sā pātu [vaḥ] sakalayogijanasya citte
vidyātamiśrataraṇir bhuvimuktihetuḥ |
yā cānya jantunivahasya vimohanīti
māyāvidher jjagati śuddhasubuddhihantrī || (fol. 1v1–4)

End

niveśya vaiṣṇave kāye, śaṃkhacakragadādhare |
tataḥ śau nirmmahātejāḥ kāyaṃ tat pāṃcabhautikaṃ ||

śaṃkhacakragadāśārṅgavarāsidharam acyutaḥ |
svaśatyāsaṃ jahārāśu sāram ādāya sarvvataḥ |

nirādhāraṃ nirākāraṃ niḥsatvaṃ niravagrahaṃ |
ānandadvayamam(!) advaitadveetahīnāviśeṣanaṃ(!)
sunandadvayam advaitadvaitahīna na-/// (fol. 20v5–7)

Sub-colophon

iti śrīkālikāpurāṇe kāmavākyaṃ || 7 || (fol. 25v6)

Colophon

iti śrīkālikāpurāṇe || 23 || (fol. 16r3–4)

Microfilm Details

Reel No. A 254/7

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography