A 254-8 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 254/8
Title: Skandapurāṇa
Dimensions: 32.5 x 17 cm x 900 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date: SAM 1834
Acc No.: NAK 2/39
Remarks:


Reel No. A 254-8 to A 255-1

Inventory No. 67162

Title Skandapurāṇa

Remarks saṭīka

Author Rāmānanda

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 32.5 x 17.0 cm

Binding Hole

Folios 900

Lines per Folio 6–13

Foliation

Place of Deposit NAK

Accession No. 2/39

Manuscript Features

Excerpts

Beginning of the root text

|| śrīgaṇeśāya namaḥ ||    || śrīrāmacaṃdrāya namaḥ ||

agastir uvāca

pārvatīhṛdayānaṃda sarvajñāṃga bhava prabho
kiṃci-//-ṣtumanāḥ svāmiṃs tad bhavān vaktum arhati 1 ||    || (fol. 1v4–5)

Beginning of the commentary

śrīgaṇeśāya namaḥ ||    ||

rāmaṃ namāmi param ātmasukhaprakāśaṃ
viśvasya yaj jananapālanabhaṃgam ekaṃ

svechā(!)vatāramalasīkusumāvabhāsāṃ
śrījānakīsamupalālitapādapadmaṃ 1 (fol. 1v1–2)

End of the root text

tasya darśanamātreṇa sarvapāpaiḥ pramucyate

kāśyāṃ vaiśaṃgile(!) tīrthe khakholkasya vilokanāt
naraś ciṃtitam āpnoti nīrogo jāyate kṣaṇāt 150

naraḥ śrutvaitadākhyānaṃ khakholkādityasaṃbhavaṃ
garuḍeśenasahitaṃ sarvapāpaiḥ pramucyate 151 (fol. 588r6–8)

End of the root text

patati gacha(!)tīti patraṃ satpatratāṃ tad vā ghnatām ity arthaḥ 145 146 147 148 149 paiśaṃgile pilippilātīrthe 150 151 (fol. 588r1)

Sub-colophon

iti śrīmatparamahaṃsaparivrājakācāryabhagavatpūjyavādaśiṣyaśrīrāmeṃdravaśiṣyeṇa rāmānaṃdena kṛtāyāṃ kāśikhaṃḍaṭīkāyāṃ paṃcāśattamo dhyāyaḥ 50 (fol. 588r10–11)

Colophon

iti śrīskaṃdapurāṇe kāśīkhaṃḍe khakholkādityagaruḍeśayor varṇanaṃ nāma paṃcāśattamo ʼdhyāyaḥ 50 samāptam idaṃ pūrvvārddhaṃ ||    || (fol. 588r8–9)

Microfilm Details

Reel No. A 254/8 to A 255/1

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography