A 256-2 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 256/2
Title: Skandapurāṇa
Dimensions: 41 x 11 cm x 355 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date: NS 816
Acc No.: NAK 1/1017
Remarks: Kāśīkhaṇḍa, up to? adhy. 100; I


Reel No. A 256/2

Inventory No. 67121

Title Skandapurāṇa(Kāśīkhaṇḍa)

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 41.0 x 11.0 cm

Binding Hole(s)

Folios 352

Lines per Folio 9

Foliation figures in the right-hand margin on the verso

Illustrations 2, on exps. 3 and 263; various gods and goddesses mentioned in the Skandapurāṇa

Scribe son of Chatrasiṃha

Date of Copying NS 816

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1017

Manuscript Features

Fols. 35 are 235 missing.

The last three lines of the colophon, in newari language seem to be quite informative. Two different dates are mentioned in the colophon. One is written in the Sanskrit portion of the colophon as NS 816 and next is written in the Newari portion as NS 819.

There are two exposures of fols. 19v–20r, 57v–58r, 119v–120r, 151v–152r and 292v–293r.

Excerpts

Beginning

❖ oṁ namaḥ śrīkṛṣṇāya ||

oṁ kāśīpataye namaḥ ||

nārayaṇaṃ namaskṛtya, narañ caiva narottamaṃ |

devīṃ sarasvatīñ caiva, tato jayam udīrayet ||

tan manmahe maheśānaṃ, maheśānapriyārbhakaṃ |

gaṇeśānaṃ karigaṇe,śānānanam anāmayaṃ ||

bhūmiṣṭhāpi nayātra bhūs tridivato py uccair adhaḥ sthāpitā,

yāvad dhātuvimuktidā syur amṛtā yasyāṃ mṛtā jantavaḥ |

yā nityaṃ trijagat pavitrataṭinīṭī(!)re suraiḥ sevyate,

sā kāśī tripurārirājanagarī pāyād apāyāj jagat || (fol. 1v1–3)


End

śṛṇuyād dūradeśe ʼpi, yaḥ kāśīkhaṇḍam uttamaṃ ||

sa kāśīvāsapuṇyasya, bhājanaṃ syāc chivājñayā |

etac chravaṇataḥ puṃsāṃ, sarvvatra vijayo bhavet |

saubhāgyaṃ vāpi sarvvatra, pāpnuyān nirmmalāśayaḥ ||

yasya viśveśvara[ḥ] tuṣṭas, tasyaitac chravaṇe matiḥ |

jāyate puṇyayuktasya, mahānirmmalacetasaḥ ||

sarvveṣāṃ maṅgalānāñ ca, mahāmaṅgalam uttamaṃ |

gṛhe ʼpi likhitaṃ pūjyaṃ, sarvvamaṅgalasiddhaye || || (fol. 354v8–355r1)


Colophon

iti śrīskandapurāṇe kāśīkhaṇḍe anukramaṇikādhyāyo nāma śatatamo ʼdhyāyaḥ samāptaḥ || 100 || ||

pitur ājñāṃ samādāya, mū[r]ddhni puṣpāñjalīm iva |

cchatrasiṃhasuto dhīmān, vyaliṣat pustakaṃ varaḥ || ||

yādṛśī(!) pustakaṃ dṛṣṭvā, tādṛśī(!) likhitaṃ mayā |

yadi śuddham aśuddhaṃ vā, mama doṣo na dīyate || ||

samvat 816 kārttikaśuddi 3 ||

The following lines are written in Newari language:

❖ samvat 819 mārggaśiraśudi pañcamī ādityavāra thvakuhnu yāccheṭolapā cukuṭi pādune hmavākāyasena śrīnandalāla o ṛyāke, kāśīkhaṇḍa vyākhyāna ṅeṅāva śrīrāmacandraprīti na thva puthi śrībālakṛṣṇa bhāju yātā dāna viyājaro || śubha || || grahe lebhaśāke gate ʼbdesu naipālike mārggaśukle ʼrkkaghasre 3 hi tithyāṃ | mudā kāśi⟪ka⟫khaṇḍaṃ kṛtī pāḍunāmā, hyadā dvālakṛṣṇāya nāma pratuṣṭyai || || || (fol. 355r1–6)

Microfilm Details

Reel No. A 256/2

Date of Filming not indicated

Exposures 365

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 10-08-2011

Bibliography