A 256-3 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 256/3
Title: Skandapurāṇa
Dimensions: 49 x 11 cm x 161 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/846
Remarks: Kāśīkhaṇḍa; A1358/10-1


Reel No. A 256/3

Inventory No. 67092

Title Skandapurāṇa

Remarks

Author

Subject

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 49.0 x 11.0 cm

Binding Hole

Folios 173

Lines per Folio 9

Foliation

Place of Deposit NAK

Accession No. 1/846

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīkṛṣṇāya ||

oṃ kāśīpataye namaḥ |

nārāyaṇaṃ namaskṛtya, narañ caiva narottamam |
devī sarasvatīñ caiva tato jayam udīrayet ||

tan manmahe maheśānaṃ, maheśānaṃ priyārbhakaṃ
gaṇeśānaṃ karigaṇeśānānanamanāmayaṃ ||

bhūmiṣṭhāpina yātra bhus(!) tridivato py uccair adhaḥ sthāpiyā(!),
yāvad bhā bhuvi muktidā syur amṛtā yasyāṃ mṛtā jantavaḥ ||

yā nityaṃ trijagatpavitrataṭinītīre suraiḥ sevyate
sā kāśī tripurārirājanagarī pāyād apāyāj jagat || (fol. 1v1–3)

End

candramaulim avalokya yāsyataḥ kasya siddhir inoparisphuret(!) |
varaṃ hi kāśyāṃ tṛṇagulmavṛkṣakāśya(!) caranti cānyataḥ

/// prathamaṃ dhig astunā(!) vārāṇasī lagha(!) vihāya pāsaḥ |
asiṃhyayaspṛśya punaḥ punar bhuniḥ prāsādamālāṃ parito vilokayan ||

uvāca netre sabale prapaśyataṃ kāśīpurīṃ -/// || (fol. 173v8–9)

Colophon

iti śrīskandapurāṇe kāśīkhaṇḍe daśāśvamedhikan nāma dvipaṃcāśattamo dhyāyaḥ || 52 || (fol. 170v1)

Microfilm Details

Reel No. A 256/3

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000