A 257-2 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 257/2
Title: Skandapurāṇa
Dimensions: 45 x 10 cm x 378 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/1562
Remarks:

Reel No. A 257-2

Inventory No. 67071

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 45.0 x 10.0 cm

Binding Hole(s)

Folios 378

Lines per Folio 9

Foliation figures in the right-hand margin on the verso

Scribe

Date of Copying NS 803

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1562

Manuscript Features

Some folios contain considerable marginal notes.

The colophon is followed by four scattered folios written in newari (first two), Sanskrit (rest two) languages and a table of contents bearing two folios; filmed in reverse order.

There are two exposures of fols. 48v–49r and 240v–241r.

Excerpts

Beginning

❖ oṁ namaḥ śrīkṛṣṇāya ||

oṁ kāśīpataye namaḥ ||

nārāyaṇaṃ namaskṛtya, narañ caiva narottamaṃ |

devīṃ sarasvatīñ caiva, tato jayam udīrayet |

tan manmahe maheśānaṃ, maheśānapriyārbhakaṃ |

gaṇeśānaṃ karigaṇe,śānānanam anāmayaṃ ||

bhūmiṣṭhāpi nayātra bhūs tridivato py uccair adhaḥsphāpiyā(!),

yāvad dhātuvimuktidā syur amṛtaṃ yasyāṃ mṛtā jantavaḥ ||

yā nityaṃ trijagatpavitrataṭinītīre suraiḥ sevyate,

sākāśī tripurārirājanagarī pāyād apāyāj jagat || (fol. 1v1–3)


End

śṛṇuyād dūradeśe ʼpi, yaḥ kāśīkhaṇḍam uttamaṃ |

sa kāśīvāsapuṇyasya, bhājanaṃ syāc chivājñayā ||

etac chravaṇataḥ puṃsāṃ, sarvvatra vijayo bhavet |

saubhāgyaṃ vāpi sarvvatra, prāpnuyān nirmmalāśayaḥ ||

yasya viśveśvaratuṣṭa,s tasmai tac chravaṇe matiḥ |

jāyate puṇyayuktasya, mahānirmmalacetasaḥ |

sarvveṣāṃ maṅgalānāñ ca, mahāmaṅgalam uttamaṃ |

gṛhe pi likhitaṃ pūjyaṃ, sarvvamaṅgalasiddhaye || || (fol. 378v5–5)


Colophon

iti śrīskandapurāṇe kāśīkhaṇḍe anukramaṇikādhyāyo nāma śatatamo ʼdhyāyaḥ samāptāḥ || || samvat 803 āṣāḍhaśuklatṛtīyā, puṣyanakṣatra, harṣaṇayoga ādityavāra || (fol. 378v7–8)

Microfilm Details

Reel No. A 257/2

Date of Filming 21-02-1972

Exposures 388

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 03-08-2011

Bibliography