A 257-3 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 257/3
Title: Skandapurāṇa
Dimensions: 42 x 11 cm x 314 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/638
Remarks: Kāśīkhaṇḍa; I

Reel No. A 257-3

Inventory No. 67081

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 42.0 x 11.0 cm

Binding Hole(s)

Folios 314-39 = 275

Lines per Folio 9

Foliation figures in the right-hand margin of the verso

Illustrations 1, on exp. 3 (kārttikeya (right), bhairava?(middle), gaṇeśa (left) and 1, on exp. 282 bhairava (right), rudrābhiṣeka by two priests (middle), Devī? (right)

Scribe

Date of Copying NS 46(5?6) (śiśusvādasiṃdhau; śiśu = kārtikeya or kaumāra?, svāda = rasa, siṃdhu = samudra)

Place of Copying Bhaktapura

KingJagatprakāśa (Jagajjyoti) Siṃha

Donor Dhanada Siṃha (son of Jagatprakāśa Siṃha)

Owner/Deliverer Cakrapāṇi

Place of Deposit NAK

Accession No. 4/638

Manuscript Features

Fols. 253 and 255–292 are missing.

Fols. 163–167 appear after fol. 192.

Fols. 168–179 appear after fol. 202.


On exp. 3 is written:

śrīvidvanvṛndamukuṭamaṇeś cakrapāṇipaṇḍitasyedam pustakam kāśīkhaṇḍasya


A folios with same hand containing the same text (but hard to locate it) appears after the colophon. The last line of it reads:

idaṃ kāśīkhaṃḍapustakaṃ śrśrīaṛaṇajinmallanṛpatinā śrśrīśrīcakrapāṇipaṇḍitavarāya samarpitaṃ nānyadviśe


The praying stanzas to the king and his kingdom by the scribe in the colophon are interesting as well as informative.

There are two exposures of fols. 3v–4r, 73v–74r

Fols. 125 and 126 are in reverse order.

Excerpts

Beginning

❖ oṁ namaḥ śrīkṛṣṇāya ||

oṁ kāśīpataye namaḥ ||

nārāyaṇaṃ namaskṛtya, narañ caiva narottamaṃ |

devīṃ sarasvatīñ caiva, tato jayam udīrayet ||

tan manmahe maheśānaṃ, maheśānapriyārbhakaṃ |

gaṇeśānaṃ karigaṇe,śānānanam anāmayaṃ ||

bhūmiṣthā(!)pi nayātra bhūs tridivato py uccair adhaḥsthāpitā,

yāvad dhātuvimuktidā syur amṛtā yasyāṃ mṛtā jantavaḥ |

yā nityaṃ trijagat pavitrataṭinītīre suraiḥ sevyate,

sā(!) kāśī tripurārirājanagarī pāyād apāyāj jagat || (fol. 1v1–3)


End

śṛṇuyād dūradeśe ʼpi, yaḥ kāśīkhaṇḍam uttamaṃ |

sa kāśīvāsapuṇyasya, bhājanaṃ syāc chivājñayā ||

etac chravaṇataḥ puṃsāṃ, sarvatra vijayo bhavet |

saubhāgyaṃ vāpi sarvvatra, prāpnuyān nirmalāśayaḥ ||

yasya viśveśvara(!) tuṣṭas, tasmai tac chravaṇe matiḥ |

jāyate puṇyayuktasya, mahānirmmalacetasaḥ ||

sarvveṣāṃ maṅgalānāṃ ca, mahāmaṅgalam uttamaṃ |

gṛhe pi likhitaṃ pūjyaṃ, sarvvamaṅgalasiddhaye || || (fol. 314r3–4)


Colophon

iti śrīskandapurāṇe kāśīkhaṇḍe anukramaṇikādhyāyo nāma śatatamo dhyāyaḥ samāptaḥ || 100 || || śubham astu || || ||

nepālavatasaragate śiśusvādasiṃdhau,

pauṣe ʼsite śiśiramāsi tithau navamyāṃ |

svātīṣu śūlavarayogabudhe ca vāre,

tailisthacandramakarasthadivākare ca ||

jagatprakāśe ʼvanipālasiṃhe

bhaktāpuresmin pravirājamāne |

dīnādhināthekamanīyavarṇṇe,

deśapradhāne sukṛtaikarāśau ||

śrīmaddhandasiṃhasya, ājñāṃ dhṛtvā vilikhyate |

daivajñakutunāpūrṇṇaṃ, kāśīkhaṇḍa tu pustakaṃ || ||

bhānor baṅgabhavaḥ pratāpanikaraḥ śrīmajjagatjyotirāṭ,

tatputrodhanadākhyasiṃhavijayī lokapratāpo mahān |

tenākāri maheśituś ca sadanaṃ lokasya cāhlādakaṃ,

(śuṣṭhu) prītisamarpitaṃ sukhakaraṃ (fol. 314r5–9); few lines are missing from here.

Microfilm Details

Reel No. A 257/3

Date of Filming 21-02-1972

Exposures 284

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 03-08-2011

Bibliography