A 258-2 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 258/2
Title: Skandapurāṇa
Dimensions: 37 x 11.5 cm x 420 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date: NS 838
Acc No.: NAK 1/920
Remarks:

Reel No. A 258/2

Inventory No. 67114

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 37.0 x 11.5 cm

Binding Hole(s)

Folios 420

Lines per Folio 9

Foliation figures in the right-hand margin on the verso

Scribe

Date of Copying NS 838 (nāgakṛśānuvāraṇamite)

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/920

Manuscript Features

Fols. 351–360 are missing.

Some folios contain considerable marginal notes.

Few lines are missing on fol. 263v.

There are two exposures of fols. 96v–97r, 107v–108r, 124v–125r, 235v–236r and 429v–430r.

Excerpts

Beginning

❖ oṁ namaḥ śrīkṛṣṇāya || oṁ kāśīpataye nama(!) ||

nārāyaṇaṃ namaskṛtya, naraṃ caiva narottamaṃ |

devīṃ sarasvatīṃ caiva, tato jayam udīrayet ||

tan manmahe maheśānaṃ, maheśānapriyārbhakaṃ ||

gaṇeśānaṃ karigaṇe,śānānanam anāmayaṃ ||


bhūmiṣṭhāpi nayātra bhūs tridivato ʼpy uccair adhaḥ sthāpitā ||

yāvad bhātuvimuktidā syur amṛtā yasyāṃ mṛtā jantavaḥ ||

yā nityaṃ trija[ga]tpavitrataṭi[[nī]]tīre suraiḥ sevyate |

sā kāśī tripurā[[ri]]rājanagarī pāyāt apāyāj jagat || (fol. 1v1–4)


End

etac chravaṇataḥ puṃsāṃ, sarvvatra vijayo bhavet ||

saubhāgyaṃ vāpi sarvvatra, prāpnuyān nirmmalāśayaḥ ||


yasya viśveśvara[s] tuṣṭas, tasyaitac chravaṇe matiḥ ||

jāyate puṇyayuktasya, mahānirmmalacetasaḥ |


sarvveṣāṃ maṅgalānāñ ca mahāmaṅgalam uttamaṃ ||

gṛhe ʼpi likhitaṃ pūjya(!) sarvvamaṅgalasiddhaye || || (fol. 430r5–6)


Colophon

iti śrīskandapurāṇe kāśīkhaṇḍe anukramiṇiko ʼ dhyāyo nāma śatatamo ʼdhyāyaḥ samāptaḥ || || 100 || ||


khyāte nāgakṛśānuvāraṇamite nepālaśāke śubhe

taiṣamāsi ca śuklapakṣakalite nūnaṃ hi rohiṇyuḍau |


dvādaśyāṃ guruvāsare hariharo yogasukarmmākhya[[ke]]

kāśīkhaṇḍam amuṃ purāṇam akhilaṃ prītyai hareḥ prālikhat || ||


yādṛśaṃ khilitaṃ(!) dṛṣṭvā, tādṛśaṃ likhitaṃ mayā

yadi suddham asuḍhaṃ(!) vā mama doṣo na di(!)yate ||


samvat 838 pauṣamāse, śuklapakṣe, ekādaśīpradvādaśyā(!) ta(!)thau rohini(!)nakṣatre sukarmmayoge, bṛhaspativāsare yathā karṇṇamuhutake(!), makararśigate savitari, vṛṣarāsigate candramasi || śubham astu || (fol. 430r6–9)

Microfilm Details

Reel No. A 258/2

Date of Filming 21-02-1972

Exposures 429

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 05-08-2011

Bibliography