A 259-7 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 259/7
Title: Skandapurāṇa
Dimensions: 28 x 10.5 cm x 83 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/1603
Remarks:


Reel No. A 259/7

Inventory No. 67098

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 28.0 x 10.5 cm

Binding Hole

Folios 83

Lines per Folio 8

Foliation

Place of Deposit NAK

Accession No. 1/1603

Manuscript Features

Excerpts

Beginning

❖ śrīviśvanāthāya namaḥ ||

śrīrāmacaṃdrāya namaḥ ||

namo nārāyaṇāya ||

tanmanmahe maheśānaṃ maheśānapriyārbbhkaṃ |
gaṇeśānaṃ karigaṇeśānānanamanāmayaṃ |

bhūmiṣṭhāpnayatrabhūs(!) tridivato py uccair adhasthāpiyā(!)
yāvad bhā bhuvi muktidā syur amṛtā yasyāṃ mṛtā jantavaḥ |

yā nityaṃ trijagatpavitrataṭinītīre surai(!) sevyate,
sā kāśītripurārirājanagarī pāpād apāyāj(!) jagat || (fol. 1v1–3)

End

iti śrutvā vacas teṣāṃ sahajat karmanirbharāṃ
vācaṃ jagrāha sadatā(!) śiśuḥ prāṃśa(!) manorathaḥ ||    ||

dhruva uvāca ||

preṣitā rājasya vārthajananyāhaṃ munīśvarāḥ (!)
rājāṅgamārūrūkṣubhi sukhyā(!) parivarttitaḥ |
uttamaṃ tvātma(!)kṛtyasya-/// tathā |
etat praśaṃsamuni(!) -/// |||    || (fol. 83v7–8)

Colophon

iti śrīskandapurāṇe kāśīkhaṇḍe saptarṣilokavarṇṇanaṃ nāmāṣṭādaśo dhyāyaḥ || ❁ || (fol. 80r8)

Microfilm Details

Reel No. A 259/7

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000