A 26-1 Itihāsasamuccaya

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 26/1
Title: Itihāsasamuccaya
Dimensions: 32.5 x 5 cm x 147 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/267
Remarks: folio number uncertain;


Reel No. A 26-1

Inventory No. 24387

Title Itihāsasamuccaya

Author Vyāsa

Subject Mahābhārata

Language Sanskrit

Text Features a collection of stories from the Mahābhārata

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, slightly damaged

Size 32.5 x 5.5 cm

Binding Hole 1, rectangular, somewhat to the left

Folios 57

Lines per Folio 5

Foliation characters in the middle of the left-hand margin and numbers in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/267

Manuscript Features

The following fols. are extant: 6; 9 ;11–12; 15–22; 24–25; 29–32; 45–53; 74; 83–99; 114; 120–122; 137; 139; 141; 144–146; 151; 156.

A small piece of fol. 9 has broken off.

On fol. 6v the title itihāsasamuccaya is inscribed in Devanagari characters.

Excerpts

Beginning

-racanti (bhā)- kurvvanti ca spṛhāṃ |

varttamānena varttante rājaṃs tatvavido budhāḥ ||

kva śokaḥ kva mahīpālo lokapāla⟪va⟫dhanudharaḥ |

tyaja śokam iman tasmāt sahāmohasamu(dra)vaḥ ||

iṣṭe naṣṭe vinaṣṭe vā śokaṃ yaḥ kurute naraḥ |

du〇ḥkhe ca labhate duḥkhaṃ dvāv anartho (!) prakīrttitau ||

atraiva udāhantīmam (!) itihāsasam purātanaṃ |

brāhmaṇena yathā rājan ⟪ti⟫ sainajit prabodhitaḥ ||

putraśo[[kā]]bhi〇saṃtaptaṃ rājānan dīnamānasaṃ |

viṣaṇṇavadanaṃ dṛṣṭvā vipraḥ provāca tatvavit || ❖ ||

brāhmaṇa uvāca ||

kin nu muhyasi mūḍhatvaṃm (!) aśocyam anuśocasi |

ya〇dā tvām api śocantaṃ śociṣyanty apare janāḥ ||

tvañ caivāhañ ca ye caite rāja tvāṃ paryupāsate |

sarvvatra ca mariṣyāmas tatra kā paridevanā ||

(fol. 6r1–5)

End

bhaktair bhāgava〇taiś cānyai sevyanonopsarogaṇaiḥ (!) |

taṃ dṛṣṭvā devadeveśam puṇḍarīkaḥ kṛtā⁅ñja⁆liḥ ||

papāta sirasā bhūmau ciraprārthitadarśanaṃ |

pibann iva hṛṣīkeśaṃ 〇 nayanābhyāṃ sa puṇyakṛt ||

āliṃgann iva bāhubhyāṃ lihann iva ca jihvayā |

(papāta) bhūmau sānaṃdan tuṣṭāva ca janārddanaḥ ||

prāñjali (!) praṇato bhṛtobhṛtvā (!) prahṛ〇ṣṭenāntarātmanā || ❖ ||

puṇḍarīka uvāca ||

namo stu viṣ⁅ṇ⁆ave tubhyaṃ sarvva⁅loke⁆kacakṣuṣo (!) |

nirañjanāya nityāya [[ni]]rguṇāya mahātmane ||

tvām āhur jagatām ādiṃ p⁅u⁆ruṣaṃ p⁅r⁆akṛteḥ paraṃ ||

jātyādibhir asaṃspṛ-

(fol. 156v2–5)

Extracts

itihāsasamuccaye mudgalo〇pākhyānatṛtīyo dhyāya || ❁ || (fol. 18v3–4)

iti(32r1)hāsasamuccaye śaktuprasthīyan nāma ṣaṣṭṭhamaḥ || ❁ || (fol. 31v5–32r1)

itihāsasamuccaye durggatitaraṇan nāma daśamo dhyāyaḥ || ❁ || (fol. 46v3–4)

itihāsasamuccaye saptaṛṣivṛṣādarbhisamvādaḥ ekādaśamaḥ || ❁ || (fol. 52r1–2)

itihāsa〇samaccaye (!) māṃsajugupsā || ❁ || (fol. 99r4)

itihāsasamuccaye naghuṣopākhyānaṃ (!) || ○ || (fol. 137v5)

Microfilm Details

Reel No. A 26/1

Date of Filming 06-09-1970

Exposures 62

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 07-04-2005