A 26-4 Harivaṃśa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 26/4
Title: Harivaṃśa
Dimensions: 33.5 x 4.5 cm x 34 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Mahābhārata
Date: ŚS 1530
Acc No.: NAK 1/1001
Remarks:


Reel No. A 26-4

Inventory No. 23519

Title Harivaṃśaṭīkā

Subject Mahābhārata

Language Sanskrit

Text Features commentary on the Harivaṃśa

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete, damaged

Size 33.5 x 4.5 cm

Binding Hole 1, rectangular, in the centre

Folios 34

Lines per Folio 4–5

Foliation lost due to damage, originally in the left-hand margin

Place of Deposit NAK

Accession No. 1/1001

Manuscript Features

All of the fols. are damaged on the left-hand side. The writing of the fol. on exp. 4 below is partly rubbed off.

On the back of the first fol. (exp. 3) the text is styled harivaṃśaṭīkā in Nagari characters.

A short description of this MS is given in BSP vol. viii, p. 330.

Excerpts

Beginning

///⁅vāsu⁆devāya || saṃpraty a..rthaparaś cā(ṅg)īkāryate || katham bhavet saṅgatiḥ aṣṭādaśaparvvāparimitasya divāvarohānte na [[mato]] (vaman⟪o⟫ āste tra) uktaṃ ca uktāni vedaviduṣā parvā///ṣye parigaṇitam eva || ato nāsti prakaraṇaṃ nāpy upodghātasa〇ṇgatiḥ | tāvat cintāvirāmāt | nāpy arthasaṅgaḥ arathasaṅgād yasminn eva prakaraṇe vācya///vaśāt sthānāntarasambandhaś ca || na ca prakṛte tathā tasmān nāsti saṅga〇tiḥ mā bhūt saṅgatir iti cet | na parigaṇitārthakrama..(nityārpy) arthakhyānāt | pramāṇā///..krameṇa upapati (!) veti cet | na asyāpi sarvvamanokhyayā bhāratena sa〇ha ekatayā paṭhanaśravaṇāt | na ca tasmād ukta.yā saṅgatiḥ atrocyate prakaraṇasaṅgati

(exp. 4 above 1–4)

End

///(rggā)ṣṭam āścaryyāntamataḥ smṛtaṃ | etad eva svāmimataṃ | idaṃ tv atra nirūpyate 〇 yadā prathamabhāratarūpaśravaṇo na vājapeyaphalaṃ labhyate | tadā mumukṣūṇāṃ bhārataṃ na śrotavyaṃ …///..na śrūyamānaṃ tarpaka(śrū)rūpe śravaṇe muktisiddheḥ | dvitīyādipāra〇ṇaphalam asaṅgataṃ tatraivam ucyate | sarvvakāmikabhārataśravaṇe bhūyabhūya (!) ārabhate tasmin phalavi(ra)/// saṃprāpya visṣṇusāyujyam āpnu(y)ād iti | pravacanaṃ vasupāraṇeṣu na kiñ cit pha(l)aṃ samasād mumukṣoḥ pāpakṣayasyāpekṣitatvāt | navabhiḥ pāraṇaiḥ jñānāntarapāpakṣaye daśame muktikṣare

(exp. 37 above 3–5)

Microfilm Details

Reel No. A 26/4

Date of Filming 07-09-1970

Exposures 38

Used Copy Berlin

Type of Film negative

Remarks all exposures are out of focus

Catalogued by OH

Date 13-04-2005