A 26-5 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 26/5
Title: Mahābhārata
Dimensions: 60 x 6 cm x 463 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Mahābhārata
Date: LS 412
Acc No.: NAK 3/738
Remarks: Śāntiparvan


Reel No. A 26-5

Inventory No. 31358

Title Mahābhārata; Śāntiparvan: Rājadharma

Author Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State almost complete

Size 60.0 x 6.0 cm

Binding Hole 1, rectangular, in the centre

Folios 225

Lines per Folio 5

Foliation figures in the middle of the left-hand margin of the verso

Scribe Lakṣmīdhara

Date of Copying LS 412

Place of Copying Kṛṣṇapallīgrāma

Place of Deposit NAK

Accession No. 3/738

Manuscript Features

Fol. 172 is missing. The scribe has twice counted fol. “184”.

There are many corrections and marginal annotations, which seem to have been carried out by a later revisor. Confer A 26/5b, where this revision is indicated by a second colophon, dating from LS 767.

Exposures 3–4 show the MS’s cover-leaf.

Excerpts

Beginning

❖ oṁ namo bhagavate vāsudevāya ||

nārāyaṇan namaskṛtya narañ caiva narottamam |

devīṃ sarasvatīñ caiva tato jayam uddīrayet ||

vaiśampāyana uvāca ||

kṛtodakās te suhṛdāṃ sarvveṣām pāṇḍunandanāḥ |

gāndhārā dhṛtarāṣtraś ca sarvvāś ca bharatastriyaḥ |

tatra te ⁅su⁆mahātmāno nyavasan pāṇḍunandanāḥ |

śaucan nirvvarttayiṣyanto māsamātraṃ bahiḥ purāt |

kṛtodakan tu rājānan dharmmaputraṃ yudhiṣṭhiram |

abhijagmur mmahātmānaḥ siddhā brahma〇rṣisattamāḥ |

dvaipāyano nāradaś ca devalaś ca mahān ṛṣiḥ |

devasthānaś ca kaṇvaś ca teṣāṃ śiṣyāś ca sattamāḥ |

anye ca vedavidvāṃsaḥ kṛtaprajñā dvijātayaḥ |

gṛhasthāḥ snātakāḥ santo dadṛśuḥ kurusattamam |

te bhigamya mahātmānaḥ siddhā brahmarṣisattamāḥ |

āsaneṣu ma〇hārheṣu viviśus te maharṣa[[ya]]ḥ |

pratigṛhya tataḥ pūjāṃ tatkālasadṛśīn tadā |

paryupāsan yathānyāyaṃ parivāryya yudhiṣṭhiram | 

(fol. 1v1–3)

End

saṃsmṛtya cāpi sumahad ākhyānaṃ puruṣarṣabha |

mayāpi tava tat sarvvaṃ yathāvad anuvarṇṇitaṃ |

[[kutaḥ kṛtaghnasya ⟪ku⟫ sukhaṃ kutaḥ s(th)ānaṃ kuto ratiḥ |]]

kutaś kṛtaghnasya yaśaḥ kutaḥ svarga[ḥ] kuto dhanam |

aśraddheyaḥ kṛtaghnaś ca kṛtaghne nāsti niḥkṛtiḥ |

mitradroho na karttavyaḥ puruṣeṇa viśeṣataḥ | 〇

mitradhruk narakaṃ ghoram atyantaṃ pratipadyate |

akṛtaghnena te bhāvyaṃ mitrakāmena cānagha |

mitrāt prabhavate sarvvaṃ mitrāt pūjāṃ labheta ca |

mitrād bhogāṃś ca bhuñjīta mitreṇāpatsu mucyate |

satkārair uttamair mmitraṃ pūjayeta vicakṣaṇaḥ |

parityājyo budhaiḥ pāpaḥ kṛtaghno nirapatrapa〇ḥ |

mitradrohī kulāṅgāraḥ pāpakarmmā narādhamaḥ |

eṣa dharmmabhṛtāṃ śreṣṭha proktaḥ pāpo mayānagha | 

mitradrohī kṛtaghno vai kiṃ bhūyaḥ śrotum icchasi ||     ||

vaiśampāyana uvāca ||

etac chrutvā tadā vācyaṃ bhīṣmeṇoktam mahātmanā |

yudhiṣṭhiraḥ prītamanā babhūva janamejaya 〇 ||

(fol. 225v1–4)

Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ śāntiparvvaṇi rājadharmme kṛtaghnopākhyānaṃ samāptam || ❖ || samāptaś cāyaṃ rājadharmma iti ||     || la saṃ 412 āśvinakṛṣṇanavamyāṅ gurau kṛṣṇapallīgrāme paramabhāgavataśrīmakhāyīṭhakkurāṇām ājñayā saduśrīlakṣmīdhareṇa likhitam idaṃ rājadharmmapustakam iti ||     || śubham astu || oṃ namo bhagavate vāsudevāya ||

(fol. 225v4–5)

Microfilm Details

Reel No. A 26/5

Date of Filming 07-09-1970

Exposures 489 (A 26/5a = exps. 1–235 only)

Used Copy Berlin

Type of Film negative

Remarks a few fols. have been micro-filmed twice

Catalogued by OH

Date 07-04-2005