A 26-6 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 26/6
Title: Mahābhārata
Dimensions: 44 x 4.5 cm x 116 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/775
Remarks: Śalyaparvan


Reel No. A 26-6

Inventory No. 31324

Title Mahābhārata; Śalyaparvan

Author Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete, damaged

Size 44.0 x 4.5 cm

Binding Hole 1, rectangular, in the middle

Folios 119

Lines per Folio 4

Foliation figures in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/775

Manuscript Features

The actual order of fols. is as follows: 1–99; 117–119; 100–116.

Fols. 1–19 are damaged at the right-hand margin.

Excerpts

Beginning

❖ oṁ namo nārāyaṇāya ||

nārāyanaṃ namaskṛtya narañ caiva narottamam |

devīṃ sarasvatīñ caiva tato jayam udīrayet ||

janamejaya uvāca ||

evaṃ nipātite karṇṇe ⁅sama⁆re savyasācinā |

svalpāvāsantāḥ kuravaḥ kim akurvvata vai dvija | 〇

udīryyamānañ ca balaṃ dṛṣṭvā rājā suyodhanaḥ |

pāṇḍavaiḥ prāptakālañ ca ++padyata kauravaḥ |

etad iṣtāmy (!) ahaṃ śrotuṃ tad ācakṣva dvijottama |

na 〇 hi tṛpyāmi pūrvveṣāṃ śṛṇvānaś caritaṃ mahat ||

vaiśampāyana u⁅vā⁆///

++ karṇṇe hate rājan dhārttarāṣtraḥ (!) suyodhanaḥ |

bhṛśaṃ śokārṇṇave magno nirāsaḥ sarvato bhavat |

hā karṇṇa hā karṇṇa iti śocamānaḥ punaḥ punaḥ |

kṛc⁅chrā⁆///(2r1)yātv a(ś)evair nṛpair vṛtaḥ |

sa samāśvāsamāno pi hetubhiḥ śāstraniścitaiḥ |

rājabhir nnālabhac charmma sūta(pu)travadhaṃ smaran |

sa daivaṃ balavan matvā bhavitavya+ +rthivaḥ |

saṃgrāme niścayaṃ kṛtvā punar yuddhāya niryyayau |

(fol. 1v1–2r2)

End

akṣauhinyaḥ sametās tu tava putrasya bhārata |

ekādaśa hatā yuddhe tāḥ prabhoḥ pāṇdusṛñjayaiḥ |

teṣu rājasahasreṣu tāta vakesu mahātmasu |

eko duryyodhano rājan adṛśyata bhṛśaṃ kṣataḥ |

tato rekā diśaḥ sarvvā dṛṣṭvā śūnyañ (!) ca medi〇nīṃ |

vihīnaḥ sarvvayodhaiś ca pāṇḍavān vīkṣya saṃyuge |

muditān sarvvasiddhārthān narddamānān samantataḥ |

bāṇaśabdavarāś caiva śrutvā teṣām mātmanām (!) 〇 |

duryyodhano mahārāja kaśmalenābhisaṃvṛtaḥ |

apayāne manaś catre (!) vihīnavanavāhanaḥ ||

dhṛtarāṣtra (!) uvāca ||

nihato (!) mamake sainye niḥśeṣo (!) savive (!) kṛte |

pāṇḍavānāṃ bale sūta kin nu śeṣam abhūt tadā |

etan me pṛcchato brūhi kuśa-

(fol. 119v1–4 = exp. 105 above)

Microfilm Details

Reel No. A 26/6

Date of Filming 07-09-1970

Exposures 123

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 08-04-2005