A 26-7 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 26/7
Title: Mahābhārata
Dimensions: 35.5 x 4.5 cm x 51 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Mahābhārata
Date: LS 655
Acc No.: NAK 1/1077
Remarks: Svargārohaṇaparvan


Reel No. A 26-7

Inventory No. 30914

Title Mahābhārata; Svargārohaṇaparvan

Author Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 33.5 x 4.5 cm

Binding Hole 1, rectangular, in the centre

Folios 50

Lines per Folio 4

Foliation figures in the middle of the left-hand margin of the verso

Date of Copying LS 655 ?

Place of Deposit NAK

Accession No. 1/ 1077

Manuscript Features

Some missing fols. have been substituted by fols. from another MS (“b”). Thus, the order of fols. is as follows:

a: 1; 3–17; b: 20–18; 21–28; 30–39; a: 40; 47–41; b: 40; a: 49–52.

In some places, faded akṣaras have been written over by a later hand.

There is an additional fol., serving as a cover-folio, on which the text is styled as follows: mahābhāratasya – svargārohaṇa parva.

Excerpts

Beginning

oṁ namo nārāyaṇāya ||

nārāyaṇaṃ namaskṛtya narañ caiva narottamaṃ |

devīṃ sarasvatīñ caiva tato jayam ud⁅īraye⁆///

jayati raghuvaṃśatilakaḥ kauśalyāhṛdayananda〇no rāmaḥ

daśavadananidhanakārī dāśarathiḥ puṇḍarīkākṣaḥ ||

jayati parāsarasūnu[[ḥ]] satyavatīhṛ〇dayanandano vyāsaḥ |

yasyāsya kamalagandhaṃ….///(5)⁅gatāpi ..ti ||⁆

⁅yo go⁆⟪sa⟫śataṃ kanaśṛṅgamayaṃ (!) dadāti viprāya vedaviduṣe ⟨⟨..⟩⟩ ti bahuśrūtāya (!) ||

(fol. 1v1–4)

End

yudhiṣṭhira uvāca ||

tvatprasādena govinda cottīrṇṇaḥ śokasāgarāt |

bhuktaṃ bhogyaṃ ma (!) sarvvaṃ tvatprasādena mādhava |

adya me saphalaṃ janma ⟨adya me saphalaṃ janma⟩

a (!) me saphalā 〇 kriyā ||

viṣṇu(r u)vāca ||

mātribhrātṛsamaṃ rājan bhuṃkṣva bhogyaṃ manoma(na)m ||

yāva (!) tiṣṭhāhaṃ (!) loke tāva (!) tiṣṭha narottama |

yāvac candraś ca sūryaś ca yāvati (!) medinī

(ja)〇va (!) tvaṃ tiṣṭha rājendra mama loke na saṃśayaḥ |

anye ye vai samārohe mayā panthānanam (!) āsitāḥ | 

na bhayaṃ te prapaśyanti yonitvāraṃ susaṃṅkaṭam (!)

evam uktvā tu govinda tatrāntaradhīyataḥ (!) |

yudhiṣṭhiro pi rājendra tatra viṣṇupure sadā

nyavasad bhrātṛbhiḥ sārddhaṃ yāvad āhūtasaṃplavaṃ ||

svargārohaṇakañ caiva ye paṭhani (!) dine dine

svargalokaṃn tu (te) yānti sapāpavivarjjitāḥ (!) |

ye paṭhanti narā bhaktyā śṛṇvanti śrāvayanti ca |

ta…aṃ phalam āpnoti satyam eva na saṃśayaḥ ||

(fol. 52r1–5)

Colophon

iti śrī || ○ || ○ || ○ mahābhārate svargāroṇapustakaṃ (!) samāptam iti || (śubham astu) || śrīr astu || la saṃ (65)5 (pakani āsaṃ)…………..

(fol. 52r6)

Microfilm Details

Reel No. A 26/7

Date of Filming 07-09-1970

Exposures 55

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 13-04-2005