A 26-8 Rājavarṇana

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 26/8
Title: Rājavarṇana
Dimensions: 38.5 x 4.5 cm x 8 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Itihāsa
Date:
Acc No.: NAK 5/7972
Remarks: subject uncertain;


Reel No. A 26-8

Inventory No. 44122

Title Rājavarṇana

Subject Kāvya

Language Sanskrit

Text Features a collection of verses in praise of a king’s qualities

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 38.5 x 4.5 cm

Binding Hole 1, rectangular, in the centre

Folios 8

Lines per Folio 4–6

Foliation figures in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/ 7972

Manuscript Features

On the back of fol. 1 the title rājavarṇanam is written in Devanagari characters.

In the right-hand margin of fol. 1v the following is inscribed: likhitam etat pustakaṃ śrī….saśarmmaṇa iti.

Excerpts

Beginning

oṁ namas tasmai ||

kiñ cintāmaṇiṇā vaṇiggṛhakuṭī koṇāntarasthāyinā

kiṃ māhendramanovinodapaṭunā kalpadrume⟪nā⟫ṇāpi vā |

kiṃ vairocaninātibhīṣaṇata(rā)dholokalīnātmanā

rājānaṃ bhuvi⟪− ⌣ − ⌣⟫m atulaṃ he yācakāḥ paśyata ||

api ca ||

trailokyaikapaṭī paṭī ca paṭalī saubhā〇gyapāṭaccavī (!)

sphītasphāṭikadambhapāṭalapaṭuprāgalbhyasambhā⁅ra⁆bhāk |

bhūmībhūṣaṇabhāsk⟪ā⟫aro dhikabhujā te jrastate (!) tāvakī

kīrtiḥ komalakakṣakundakumudākārā ciraṃ krīḍatu ||

jaya jaya sa〇maramahārṇṇavamathana mandara ripuvanitā-valivalitakandaraprasūnaśarāsanātisundara vibudhaparipālanaikapurandara vīra ||

khañjanadampatigañjanakārakamañjalalocanara〇ñjitasajjanabhañjitadurjjana-puñjitasadguṇatuñjitadurmmadadīnajanāvanahīnagaṇāhitapīnabhujadvaya vīṇaparājaya

(fol. 1v1–5)

End

śravasaṃ śālasamarppa[[ṇa]]patraśarāvaliśātitaśātravaśūraśarīrakavisrutaśoṇita-dhārādhoraṇidharaṇivadhūtanukalpitakomalakuṅkumapaṅkālaṅkāraṃ gataśaṅkāmitrātaṅkādhāyakasāyakapūraṃ dūram udīkṣya tvām adhisamaraṃ

ke pi kṛpāṇaṃ prāṇasamā〇laṃ vijahati kṛpaṇāḥ

ke pi nirāśā dhārann āśāḥ ke cana cakitā muṃcanty ucitā |

la(ṅkṛ)tijātaṃ ke cana kanthālambikuṭhārā jhaṭiti bhajante

ke pi na hastodastakṛpāṇās ti(ṣṭhanty a[[ra]]yo bhavataḥ purataḥ ||

virodhibhaṭakandhurārudhir adhoraṇīṃ dhārayā

dharādhipamahān asiḥ samarasīmani śrīmataḥ |

sa vidyud iva 〇 toyadaḥ sphurati yasya dhārāmbhasā

śamaṃ sapadi nīyate pratinṛpapratāpānalaḥ ||

(i)māni manujaprajair yyudhi samunnato mūrttimān

pratāpadahanas tava kvathitavairivarggodadhiḥ |

tamonikarakomalākaravilolitā tatra

te kṛpāṇala.i+++

(fol. 8v1–5)

Microfilm Details

Reel No. A 26/8

Date of Filming 07-09-1970

Exposures 11

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 14-04-2005