A 260-2 Garuḍapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 260/2
Title: Garuḍapurāṇa
Dimensions: 35 x 17 cm x 164 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/1400
Remarks:


Reel No. A 260-2

Inventory No. 22367

Title Garuḍapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35.0 x 17.0

Binding Hole(s)

Folios 163

Lines per Folio 11–15

Foliation figures on the verso; in the upper left-hand margin under the abbreviation gā. pu. and in the lower right-hand margin under the word rāma also guruḥ

Scribe Medinīrāja

Date of Copying SAM 810?

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1400

Manuscript Features

The text contains considerable marginal notes.

Fols. 124 and 134 have been mentioned twice to the two successive folios.

The end cover-leaf contains two illegible lines.

The subject of the text was mentioned as Jyotiṣa in PTL.

There are two exposures of fols. 17v–18r, 19–21r and 69v–70r.

Excerpts

Beginning

oṁ namo nārāyaṇāya ||

ajam amaram anantaṃ jñānarūpaṃ mahāntaṃ

śivam amalam anādiṃ bhūtadehādihīnaṃ

sakalakaraṇahīnaṃ sarvabhūtasthitaṃ taṃ

harim amalam amā ‥ sarvagaṃ vandyam ekaṃ ||

namasyāmi hariṃ rudraṃ brahmāṇañ ca gaṇādhipaṃ ||

devī sarasvatīṃ caiva manovākkāyakarmmabhiḥ sadā

sūtaṃ paurāṇikaṃ śāntaṃ sarvaśāstraviśāradaṃ

viṣṇubhaktaṃ mahātmānaṃ naimiṣāraṇyam āgataṃ || (fol. 1v1–3)


End

jñānārthī labhate jñānaṃ sarvvasaṃsāramarddanam ||

idaṃ svasty ayanaṃ satyaṃ gāruḍaṃ garuḍeritaṃ ||

nākāle maraṇaṃ tasya ślokam ekan tu yaḥ paṭhet || ||

ślokārddhapaṭhanād asya duṣṭaśatrukṣayo dhruvam

sūta(!) (śrutvā) saunako ʼpi naimiṣe suniti(!) kratau ||

ahaṃ brahmeti taṃ dhyāyan mukto ʼbhu(!)d garuḍadhvajaṃ || ❁ || || (fol. 163r7–10)


Colophon

ity ādimahāpurāṇe gāruḍe purāṇamāhātmyan nāma dviśatasatacatvāriṃśo ʼdhyāyaḥ || 147 || samāptaś cedaṃ gāruḍapurāṇam || || graṃṭha(!)saṃkhyā || || śubham || || bhu(!)yāt || śrīkṛṣṇārppaṇam astu ||

śrīgovindapadadvayābjamadhuliṭpaurāṇacūḍāpaṃiṃ ||

ramyaṃ gāruḍakaṃ purāṇam alikhat dhyāyaṃ vibhuṃ mohanaḥ ||

śreyo ʼstu ||

śrīviṣṇu(supraśannārthe) ʼlikhat pustakam ekabhūt (!) ||

khacandravasusakasyāt (!) nabhe śukleṣu pañcamī ||

hastarkṣe yogasākhyaṃ ca vāre raviśubhau gatiḥ ||

ravau karkaṭakanyāyāṃ indur gatim imāṃ ca saḥ |

vāṇirājākhyaviprasya sūnumedinirājakaḥ || ||

īṣat pustakagāruḍaṃ purāṇaṃ likhitaṃ śubham || ❁ || || samvat || || graṃthasaṃkhyā 7515 tyasko dāma 15 ru. ‥ gatako 1 || na ‥ mo ru 16 ||- This lines is written in antiquated Nepali language. (fol. 163r10–14)

Microfilm Details

Reel No. A 260/2

Date of Filming 27-07-1972

Exposures 172

Used Copy

Type of Film

Remarks

Catalogued by BK/RK

Date 28-07-2011

Bibliography