A 260-3 Garuḍapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 260/3
Title: Garuḍapurāṇa
Dimensions: 35 x 17 cm x 65 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/1159
Remarks:


Reel No. A 260-3

Inventory No. 22389

Title Garuḍapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35.0 x 17.0

Binding Hole(s)

Folios 65

Lines per Folio 14–17

Foliation figures on the verso; in the upper left-hand margin under the abbreviation gā. u. also ga. pu., ga. u. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of DepositNAK

Accession No. 4/1159

Manuscript Features

Fol. 65r/v is in reverse order.

Fol. 3 is out of focus.

There are two exposures of fols. 43v–44r.

Excerpts

Beginning

oṁ namo bhagavate vāsudevāya || ||


dharmadṛḍhabaddhamūlo devaskaṃdhaḥ purāṇaśākhāḍhyataḥ ||

ṛtukusomo mokṣaphalo madhusūdanapādapo jayati 1


naimiṣe nimiṣakṣetre śaunakādyā munīśvarāḥ ||

karmaṇān antare sūtaṃ svāsīnam indam abruvan || 2 ||


sūta jānāsi sakalaṃ vastu vyāsaprasādataḥ ||

tena naḥ saṃdihānānāṃ sandehaṃ cchetum arhasi || 3 ||


yathā tṛṇajalauketi nyāyam āśritya kecana ||

dehino ʼnyatanu prāptiṃ kceit tv eva vadaṃti hi || 4 (fol. 1v1–3)


End

nirmāna(!)mohā jitasaṅgadoṣā

adhyātmanityā vinivṛtakāmāḥ ||

dvandvair vimuktāḥ sukhaduḥkhasaṃjñair

gacchanty amūḍhāḥ padam avyayaṃ tat || 54 ||


jñānahrade satya jale rāgadveṣamalāpahe ||

yaḥ snāti (pāvane) tīrthe sa vai mokṣam avāpnuyāt || 55 ||


prauḍhavairāgyam āsthāya bhajate mām ananyabhāk ||

pūrṇadṛṣṭaprasannātmā sa vai mokṣam avāpnuyāt || 56 ||


tyaktvā gṛhaś ca yas tīrthe nivasen maraṇotsuka(!) ||

pri(!)yate muktikṣetreṣu sa vai mokṣam avāpnuyāt || 57 ||


ayodhyā mathurā māyā kāśī kāṃci avati(!)kā



ya(!) cedaṃ śṛṇuyān (bhaktyā) yaś cāpi parikīrtayet ||

vihāya yātanāṃ ghorā(!) dhūtapāpo divaṃ vrajet || 62 || (fol. 65r13–65v1 and 16–17)


Colophon

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe sāroddhāre śrīkṛṣṇagaruḍasaṃvāde paṃcacatvāriṃśo dhyāyaḥ || 45 || śubham || (fol. 65v17)

Microfilm Details

Reel No. A 260/3

Date of Filming 27-07-1972

Exposures 70

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 28-07-2011

Bibliography