A 261-5 Devībhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 261/5
Title: Devībhāgavatapurāṇa
Dimensions: 42 x 17 cm x 432 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 2/29
Remarks:


Reel No. A 261-5

Inventory No. 17311

Title Devībhāgavata

Remarks

Author attributed to Vyāsa

Subject Purāṇa

Language Sanskrit

Text Features

Reference

Acknowledgement

Manuscript Details

Script Devanagari

Material paper

State complete

Size 42.0 x 17.0 cm

Binding Hole(s)

Folios 25+57+45+63+59+54+28 = 332

Lines per Folio 11

Foliation figures on the verso; in the upper left-hand margin and in the lower right-hand margin

Illustrations

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK


Accession No. 2/29


Manuscript Features

Fol. 2 of 4th chapter is missing, otherwise, the text is complete.

The text starts from the 2nd chapter.

The foliation restarts in each chapter.

There are two exposures of fols. 18v–19r(2nd chapter), 9v–10r(4th chapter), 29v–30r(4th chapter), 53v–54r(6th chapter), 7v–8r(7th chapter), 34v–36r(7th chapter), 46v–47r(7th chapter) and 13v–14r(8th chapter).


Excerpts

Beginning

❖ śrīgaṇeśāye(!) ||

śrīsarasvatyai namaḥ || ||

yā viśvaṃ vitanoti pālayati yā saṃhartti<ref>apāṇinīyaprayoga; This should be saṃharati. But, metrically saṃhartti is correct.</ref> kalpakṣaye

brahmāṇaṃ hariṃ haraṃ ca manasaivotpādayaṃtī guṇaiḥ ||

sāvitrīṃ caramām umāṃ ca tanujāṃ datvātha tebhyaḥ pṛṭhak

tuṣṭā paśyati dṛśyate tad khilaṃ tāṃ naumi viśveśvarīṃ || 1 ||


yair na śrutaṃ bhāgavataṃ purāṇaṃ

nārādhitā yaiḥ prakṛtiḥ purāṇī ||

prāptaṃ na tattvaṃ guruvaktrapadmāt

teṣāṃ vṛthā janma gataṃ narāṇāṃ || 2 ||

purāṇāny anyāni hariharakathākalāpakalitāni

kaviḥ kṛtvā ʼsau triguṇaviracitāni buddhivibhavena ||

guṇātītaṃ sphītaguṇarasayutaṃ samastabhuvi kiṃ ca

purāṇaṃ śreṣṭhaṃ viratiyutiparaṃ cakāra kila kṛṣṇaḥ || 3 || (fol. 1v1–5; 2nd chapter)


End

pūjanaṃ hi mahādevyāḥ sarvamaṃgalakārakam ||

madhūkaṃ pūjanaṃ tadvan māsānukramato mune || 66 ||

sarvaṃ samācared yas tu pūjanaṃ madhukāhvayam ||

na tasya rogabādhādibhayam udbhavate ʼnagha || 67 ||

athānyad api vakṣyāmi prakṛteḥ paṃcakaṃ paraṃ ||

nāmnā rūpeṇa cotpatyā jagadānandadāyakam || 68 ||

sākhyānaṃ ca samāhātmyaṃ prakṛteḥ [[paṃcakaṃ mune]] ||

kutūhalapara(!) caiva śṛṇu muktividhāyakam || 69 || || ❁ || || (fol. 28r10–28v2; 8th chapter)

<references/>


Colophon

iti śrīdevībhāgavate mahāpurāṇe ʼṣṭamaskaṃdhe ʼṣṭādaśasahasryāṃ saṃhitāyāṃ vaiyāsikyāṃ (samārādhana)karmavidhāne devīpūjananirūpanaṃ(!) nāma caturviṃśo ʼdhyāyaḥ || || || || (fol. 28v1–2; 8th chapter)

Microfilm Details

Reel No. A 261/5

Date of Filming 23-02-1972

Exposures 341

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 27-07-2011

Bibliography