A 262-10 Devībhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 262/10
Title: Devībhāgavatapurāṇa
Dimensions: 42 x 20 cm x 55 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 3/156
Remarks: skandha 8; 17335-44=S


Reel No. A 262-10

Inventory No. 17340

Title Devībhāgavata and Tilaka

Remarks

Author Nīlakaṇṭha

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 42.0 x 20.0 cm

Binding Hole(s)

Illustrations

Folios 55

Lines per Folio 11–12

Foliation figures on the verso, in the upper left-hand margin under the abbreviation devī.bhā.ska.8 and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying’’’

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/156

Manuscript Features

double exposure of 9v–10r,

Excerpts

«Beginning of the root text»


|| śrīgaṇeśāya namaḥ ||


janamejaya uvāca ||


sūryacaṃdrānvayotthānāṃ nṛpāṇāṃ satkathāśritaṃ ||

caritaṃ bhavatā proktaṃ śrutaṃ tad amṛtāspadaṃ || 1 ||


adhunā śrotum i[c]chāmi sā devī jagadaṃbikā ||

manvaṃtareṣu sarveṣu yaddyad rūpeṇa pūjyate || 2 ||


yasmin yasmiṃś ca vai sthāne yena yena ca karmaṇā ||

devyā virāṭsvarūpasya varṇanaṃ ca yathātathaṃ || 3 || (fol. 1v5–7)


«Beginning of the commentary»


|| śrīgaṇeśāya namaḥ ||


śrīgurubhyo namaḥ ||


taruṇeṃdumaulitaruṇīm

aruṇāṃkaruṇārasena paripūrṇāṃ ||

guruṇābhareṇa kucayor namitāṃ

namatāṃ bhaved bhavena bhavaḥ ||


aṣṭādhikaiś ca catvāriṃśat padyair atha sādaraṃ

manave varadānaṃ ca devyā dattam itīryate ||


janamejayo rājā sūryasomodbhavānāṃ rājñāṃ caritaṃ śrutvā tad anaṃtaraṃ devīgītāśravaṇaṃ

kṛtavāṃs tasyāṃ ca gītāyāṃ devyā virāṭsvarūpam upavarṇitaṃ tasya vistāro na varṇitas tadbubhutsur

atha ca manvaṃtareṣu yena yena rūpeṇa pūjyate tad bubhutsuś ca ilāvṛtādivarṣarūpeṣu yeṣu

sthāneṣu yena yena karmaṇā pūjyate tad bubhutsuś ca pṛcchati || sūyacaṃdeti || 1 || (fol. 1v1–4, 8)


«End of the root text »


pūjanaṃ hi mahādevyāḥ sarvamaṃgalakārakaṃ ||

madhukapūjanaṃ tadvan māsānāṃ kramato mune || 66 ||


sarvaṃ samācared yas tu pūjanaṃ madhukāhvayaṃ ||

na tasya rogabādhādibhayam udbhavate [ʼ]nadha || 67 |


athānyad api vakṣāmi prakṛteḥ paṃcakaṃ paraṃ |

nāmnā rūpeṇa cotpatyā jagadānandadāyakaṃ || 68 ||


sākhyānaṃ ca samāhātmyaṃ prakṛte ḥ paṃcakaṃ mune ||

kutūhalakaraṃ caiva śṛṇu muktividhāyakaṃ || 69 || (fol. 54v3–6, 55r4)


«End of the commentary»


atrāṣṭamaskaṃdhāraṃbhe manvādibhiḥ kathaṃ pūjyate ity ekaḥ praśnaḥ kṛtaḥ || keṣu sthāneṣu kena

rūpeṇa pūjyate iti dvitīyaḥ praśnaḥ sadācāraviṣayakas tṛtīyaḥ virāṭsvarūpasya yathāvarnaṃ kurv iti

caturthaḥ praśnas tatra vyāsena nāradanārāyaṇayoḥ saṃvādamiṣeṇa caturthapraśnasyottaraṃ

dattaṃ dvitīyapraśnasyāpi tatsaṃvādamiṣeṇa kiṃcid uttaraṃ dattaṃ navamaskaṃdhena tu sarvam

uttaraṃ dāsyati daśamskaṃdhe na tu prathamapraśnasyottaraṃ dāsyatīti bodhyaṃ ||


śrīmacchaivakulotpanno raṃganāthātmaja sudhīḥ

śrīlakṣmīgarbhasaṃbhūto nīlakaṃṭhavidhānataḥ ||


devībhāgavatasyāsya vyākhyānarahitasya ca

vyākhyāṃ yaḥ kṛtavān samyak tilakākhyāṃ mahattarāṃ ||


aṣṭamaskaṃdha etasyāḥ samāpto [ʼ]bhūc chubhārthadaḥ ||

prīyatāṃ tena me [ʼ]naṃta koṭobrahmāṇḍanāyikā || (fol. 55r1–3, 7–9)


«Colophon of the root text»


iti śrīdevībhāgavate mahāpurāṇe aṣṭādaśasāhasryāṃ saṃhitāyāṃ vaiyyāsikyāṃ

samārādhanavidhāne aṣṭamaskaṃdhe devīpūjananirūpaṇaṃ nāma caturviṃśo [ʼ]dhyāyaḥ 24 || (fol. 55r4–6)


«Colophon of the commentary»


iti śrīśaivakulotpannaśrīraṃganāthātmajalakṣmīgarbhasaṃbhavanīlakaṃṭhakṛte devībhāgavā(!)tatilake

aṣṭamaskaṃdhe caturviṃśo [ʼ]dhyāyaḥ || 24 || samāpta(!) ||

(fol. 55r9–10)


Microfilm Details

Reel No. A 0262/10

Date of Filming 23-02-1972

Exposures 59

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 23-11-2011

Bibliography