A 262-6 Devībhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 262/6
Title: Devībhāgavatapurāṇa
Dimensions: 42 x 20 cm x 94 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 3/156
Remarks: skandha 6; 17335-44=S


Reel No. A 262-6

Inventory No. 17338

Title Devῑbhāgavatapurāṇa and Tilakaṭīkā

Remarks

Author ascribed to Vyāsa / by Nīlakaṇṭha

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 42.0 x 20 cm

Binding Hole(s)

Illustrations

Folios 94

Lines per Folio 14

Foliation figures on the verso, in the upper left-hand margin under the abbreviation devībhā. skaṃ 6 and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/156

Manuscript Features

MS holds the 6th chapter (skandha) of the Devībhāgavatamahāpurāṇa Tilaka ṭīkā by Nīlakaṇṭha lies above and below of the main verse.

Excerpts

«Beginning of the Root text»


śrīgaṇeśāya namaḥ ||


ṛṣayaḥ ūcuḥ ||


sūta sūta mahābhāga miṣṭaṃ te vacanāmṛtaṃ ||

na tṛptāsma vayaṃ pītvā dvaipāyanakṛtaṃ śubham || 1 ||


punas tvāṃ praṣṭum icchāmaḥ kathāṃ paurāṇikīṃ śubhāṃ ||

vede pi kathitāṃ ramyāṃ prasiddhāṃ pāpanāśinīṃ || 2 ||


vṛtrāsura iti khyāto vīryavāṃstvaṣṭur ātmajaḥ ||

sa kathaṃ nihataḥ saṃkhye vāsavena mahātmanā || 3 || (fol. 1v4–6)


«Beginning of the Commentary Tilaka»


śrīgaṇeśāya namaḥ ||

darāṃdolitadīrghākṣīṃ śṛgārarasavāridhiṃ

kulīnāṃ kalaye kāṃcit kāminīṃ kāmamañjarīṃ ||


ṣaṣṭiślokair vṛtradaityavadho devyā kathaṃ kṛtaḥ

ityāśaṃkya kathāttasya vistareṇopavarṇyate ||

tatra prathamataḥ svabhaktipradarśanena śrotrāro munayo vaktāraṃ sūtaṃ utsāhayaṃti || sūtasūteti ||

dviruktir ādarārthaḥ || dvaipāyaneti || dvaipāyanena kṛtaṃ utpāditaṃ tvanmukhānnisṛtaḥ ityarthaḥ || 1 ||

(fol. 1v1–3)

«End of the Root text»


yat pṛṣṭaṃ rājaśārdūla kim anyac chrotum icchasi

pūrvāddho yaṃ purāṇasya kathitas tava suvrata || 57 ||


yatra devās tu mahimā vistareṇopapāditaḥ ||

etad rahasyaṃ śrīmātur na deyaṃ yasyakasyacit || 58 ||

deyaṃ bhaktāya śāṃtāya devībhaktiratāya ca ||

śiṣyāya jyeṣṭhaputrāya gurubhaktiyutāya ca || 59 ||

idam akhilakathānāṃ sārabhūtaṃ purāṇaṃ ||

nikhilanigamatulyaṃ satpramāṇānuviddhaṃ ||

paṭhati padamabhāvād yaḥ śṛṇotīha bhaktyā ||

sa bhavati dhanavān vai jñānavān mānavotra || 60 || (fol. 94r7–10)


«End of the Commentary Tilaka»


pūrvārdho yaṃ purāṇasyeti || tena ca pūrvārdhottarārdhabhedena bhāgadvayavadidaṃ purāṇam astīti

bodhitam || tena ca tato bhāgavataṃ proktaṃ bhāgadvayavibhūṣītam ityādityapurāṇavacanamayī

devībhāgavata parameva na viṣṇubhāgavataparaṃ viṣṇūbhāgavatadaśamaskaṃdhasya

pūrvārdhottarārdhabhedena bhāgadvayavatvepi sarvapurāṇasya bhāgadvayavatvābhāvāt ||

57 || 58 ||59 || graṃthapāṭhaphalaṃ vadati idam akhilakathānām iti || 60 ||


śrīmacchaivakulotpanno raṅganāthātmajaḥ sudhīḥ

śrīlakṣmīgarbhasaṃbhūto nīlakaṃṭhobhidhānataḥ

devībhāgavatasyāsya vyākhyānarahitasya ca

vyākhyāṃ ca kṛtavān samyag viśadārthāṃ tu nirmalāṃ

tilakākhyāṃ tu tasyās tu pūrvārdho tam agācchubhaḥ

ṣaṣṭhaskaṃdhaḥ samāpto tra tena tuṣyatu pārvatī || (fol. 94r3,4,11–14)


«Colophon of the Root Text»

iti śrībhāgavate śrībhagavatīmāhātmye ṣaṣṭaskaṃdhe ekatriṃśodhyāyaḥ samāptaḥ || (fol. 94r10–11)


«Colophon of the Commentary Tilaka»


iti śrīśaivakulotpannaraṃganāthātmajalakṣmīgarbhajanī(la)kaṃṭhakṛte devībhāgavatavyākhyāne

tilakābhidhe ekatriṃśodhyāyaḥ samāptaḥ ṣaṣṭḥaskaṃdhapūrvārdhaśceti śivaṃ || 31 || (fol. 94r11 and margin)

Microfilm Details

Reel No. A 0262/06

Date of Filming 23-02-1972

Exposures 97

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 22-11-2011

Bibliography