A 262-7 Devībhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 262/7
Title: Devībhāgavatapurāṇa
Dimensions: 40.5 x 17 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 3/157
Remarks: skandha 3; 17328+29=S


Reel No. A 262-7

Inventory No. 17329

Title Devῑbhāgavatapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 40.5 x 17.0 cm

Binding Hole(s)

Illustrations

Folios 44

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation de.bhā.tṛ.skaṃ. and in the lower right-hand margin under the word śrīḥ

Scribe

Date of Copying’’’ ŚS 1750 VS 1885

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/157

Manuscript Features

MS holds the 3rd chapter (skandha)

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


śrīsarasvatyai namaḥ || ||


oṁ namaś caṇḍīkāyai ||


yāṃ vedāḥ pravadaṃty anādinidhanāṃ samyaṅ na jānanti te

devā viṣṇuviraṃcirudrasahitā dhyāyaṃti citte sadā ||

yajñair yūpasamanvitair anudinaṃ pu(!)jaṃti yāṃ yājakās

tāṃ vidyāṃ sakalārthadāmakalitāṃ vaṃde bhavānīṃ mudā || 1 ||


janamejaya uvāca


bhagavan bhavatā proktaṃ yajñam aṃbābhidhaṃ mahat ||

sā kā vā katham utpannā kutra kasmāc ca kiṃ guṇā || 2 ||


kīdṛśaś ca makhas tasyāḥ svarūpaṃ kīdṛśaṃ tathā ||

vidhānaṃ vidhivat brūhi sarvajño [ʼ]si dayānidhe || 3 ||(fol. 1v1–4)


End

kṛtvā rājyaṃ raghuśreṣṭha gaṃtāsi tridivaṃ punaḥ ||


vyāsa uvāca ||


ity uktvāṃtar dadhe devī ramas tu prītamānasaḥ || 59 ||


samāpya tadvrataṃ cakre prayāṇaṃ daśamīdine ||

vijayāpūjanaṃ kṛtvā datvā dānāny anekaśaḥ || 60 ||


nāradāya pratasthe [ʼ]sau samudrābhimukho hariḥ ||


kapipatibalayuktaḥ sāṇujaḥ śrīpatiś ca

prakaṭaparamaśaktyā preritaḥ pūrṇakāmaḥ ||

udadhitaṭagato [ʼ]sau setubaṃdhaṃ vidhāya

prahanad amaraśatruṃ rāvaṇaṃ gītakīrtiḥ || 61 ||


yaḥ śṛṇoti naro bhaktyā devyāś caritam uttamaṃ ||

sa bhuktvā vipulān bhogān prāpnoti paramaṃ padam || 62 ||


saṃtyanyāni purāṇāni vistarāṇi bahūni ca ||

śrīmadbhāgavatasyāsya na tulyānīti me matiḥ || 63 || || (fol. 44r7–10)


Colophon

iti śrībhāgavate mahāpurāṇe [ʼ]ṣṭādaśasāhastryāṃ saṃhitāyāṃ tṛtīyaskaṃdhe triṃśaḥ || 30 || || śrīśāke 1750 saṃvat 1885 śubham astu sarvadā || || (fol. 44r 10–11)

Microfilm Details

Reel No. A 0262/07

Date of Filming 203-02-1972

Exposures 48

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 23-11-2011

Bibliography