A 262-8 Devībhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 262/8
Title: Devībhāgavatapurāṇa
Dimensions: 42 x 17 cm x 39 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 3/157
Remarks: skandha 1; 17328+29=S


Reel No. A 262-8

Inventory No. 17328

Title Devῑbhāgavatapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 42.5 x 17.0 cm

Binding Hole(s)

Illustrations

Folios 39

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation de.bhā.pra and in the lower right-hand margin under the word śrīrāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/157

Manuscript Features

Double exposure of 2v–3r,

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || ||


śrīsarasvatyai namaḥ || || śrīmahāvidyāyai || ||


sarvacaitanyarūpāṃ tāṃ vidyām ādyāṃ ca dhīmahi ||


jīvahṛtkaṃjanilayāṃ buddhiṃ yānaḥ pracodayāt || 1 ||


śaunaka uvāca ||


sūta sūta mahābhāga dhanyo[ʼ] si puruṣarṣabha ||


yad adhītā tvayā samyak purāṇasaṃhitāḥ śubhāḥ || 2 ||


aṣṭādaśapurāṇāni kṛṣṇena muninānagha ||


kathitāni sudivyāni paṭhitāni tvayā kila || 3 ||


paṃcalakṣaṇayuktāni sarahasyāni mānada ||


tvayā jñātāni sarvāṇi vyāsāt satyavatīsutāt || 4 ||


asmākaṃ puṇyayogena prāptas tvaṃ kṣetram uttamaṃ ||


divyaṃ vinaśanaṃ puṇyaṃ kalidoṣavivarjitaṃ || 5 || (fol. 1v1–5)


End

kratukāle [ʼ]tha saṃprāpte vyāsena saha saṃgatā ||


tathā cāṃbālikā gāvau garbhaṃ nārī dadhāra sā || 66 ||


so [ʼ]pi pāṃḍuḥ soto jāto rājyayogyo na saṃmataḥ ||


putrārthe prerayāmāsa varṣeti ca punar vabhūṃ || 67 ||


āhūya ca tato vyāsaṃ saṃprāpya munisattamaṃ ||


preṣayāmāsa rātrau sā śayanāgāram uttamaṃ || 68 ||


na gatā ca vadhūs tatra preṣyā saṃpreṣitā tayā ||


tasyāṃ ca viduro jājo dāsyāṃ yamāṃśṛ(!)taḥ śubhaḥ || 69 ||


evaṃ vyāsena te putrā dhṛtarāṣṭrādayaḥ strayaḥ ||


utpāditā mahāvīrā vaṃśarakṣaṇahetave || 70 ||


etad vaḥ sarvam ākhyātaṃ tasya vaṃśasamudbhavaṃ ||


vyāsena rakṣito vaṃśo bhrātur dharmavido [ʼ]nagha || 71 || || (fol. 39r6–10)


Colophon

iti śridevībhāgavate mahāpurāṇe aṣṭādaśasāhsryāṃ saṃhitāyāṃ prathamaskandhe viṃśo [ʼ]dhyāyaḥ

|| ❁ || 20 || ❁ || iti prathamaskandhaṃ saṃpūrṇam || || śrīmatpurāṇapuruṣottamāya namaḥ || || śubham

bhūyāt || (fol. 39r11–12)

Microfilm Details

Reel No. A 0262/08

Date of Filming 23-02-1972

Exposures 42

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 23-11-2011

Bibliography