A 262-9 Devībhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 262/9
Title: Devībhāgavatapurāṇa
Dimensions: 42 x 20 cm x 62 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 3/156
Remarks: skandha 12; 17335-44=S


Reel No. A 262-9

Inventory No. 17344

Title Devībhāgavata and Tilaka

Remarks

Author Nīlakaṇṭha

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 42.0 x 20.0 cm

Binding Hole(s)

Illustrations

Folios 42

Lines per Folio 11–14

Foliation figures on the verso, in the upper left-hand margin under the abbreviation de.bhā.ska. and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying’’’

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/156

Manuscript Features

double exposure of 9v–10r,

Excerpts

«Beginning of the root text»


|| śrīgaṇeśāya namaḥ ||


nārada uvāca ||


sadācāravidhir deva bhavatā varṇitaḥ prabho |

tasyāpy atulamāhātmyaṃ sarvapāpavināśanaṃ || 1 ||


śrutaṃ bhavanmukhāṃbhojacyutaṃ devīkathāmṛtaṃ ||

vratāni yāni coktāni cāṃdrāyaṇamukhāni te || 2 ||


duḥkhasādhyāni jānīmaḥ kartrasādhyāni tāni ca ||

tad asmāt sāṃprataṃ yat tu sukhasādhyaṃ śarīriṇāṃ || 3 ||


devīprasādajanakaṃ sukhānuṣṭhānasiddhidaḥ ||

tatkarma vada me svāmin kṛpāpūrvaṃ sureśvara|| 4 || (fol. 1v4–8)


«Beginning of the commentary»


|| śrīgaṇeśāya namaḥ ||


icchānusarvajagatām adhināthanāyāṃ

kartṛtvam aṃba tu punar narakapradaṃ me ||


ko vā dayālur adhunā madhunāśakartri

tvatto [ʼ]dhiko mama manorathapūrakaḥ syāt ||


saptaviṃśatipadyais tu ślokārdhena samāyutaiḥ

ṛṣyādikaṃ tu gāyatryā yathāvad abhidhīyate ||


pūrvādhyāye gayatrīvidhānaṃ sadācāraṃ ca śrutvā tatra pṛ[c]chati || nārada uvāca || sadācāreti || 1 ||

2 || duḥkhasādhyānīti || sadācāravidhis tv abhilaṣita eva kiṃ tu kṛchrādivratāni dehaśudhyarthaṃ

kathitāṇi tāny aśaktasya kartum aśakyāni tasmāt tatra kiṃcid upāyāṃtaram asti cet tatkṛpāṃ kṛtvā

vadet ity ekaḥ praśna ślokacatuṣṭayaparyaṃtaṃ || 3 || 4 ||(fol. 1v1–3, 11–12)


«End of the root text »


prasannahṛdayāḥ sarve devīpādāṃbujārcakāḥ ||

nivṛttiṃ paramāṃ prāptāḥ purāṇasya prabhāvataḥ || 28 ||


namaś cakruḥ punaḥ sūtaṃ kṣamāpya ca muhur muhuḥ

saṃsāravāridhes tāta plavo [ʼ]smākaṃ tvam eva hi || 29 ||


iti sa munivarāṇām agrataḥ śrāvayitvā

sakalanigamaguhyaṃ daurgam etat purāṇaṃ ||

na tam atha munisaṃghaṃ vardhayitvā śiṣā‥

caraṇakamalabhṛṅgo nirjagāmātha sūtaḥ || 30 || || || (61r5–8)


«End of the commentary»


sarvātmanā tava padāṃburuhāvalaṃbaṃ

mātaḥ kadaṃvavanavāsini te nitaṃbaḥ ||

hastadvayena vidhṛto [ʼ]sti mayādhunā māṃ

hitvā gamiṣyasi tadāpayaśo bahu syāt || 21 ||


yatkiṃcid āracitam aṃba sutena citraṃ

mātā karoti kutukaṃ khalu tasya loke ||

asyāṃ kṛtau tu kutukaṃ na tanoṣi cet tvaṃ

ko [ʼ]nyas tadā mama kariṣyati mandabuddheḥ || 22 ||


uttuṅgapīvarapayodharabhāranamrād

brahmādidevaparivaṃditapādapadmāt ||

netratrayabhramaraśobhimukhāravīṃ(!)dād

aṃtaḥ purād purarī(!)por aparaṃ na vighnaḥ || 23 || (fol. 62r1–5)


«Colophon of the root text»


itī(!) śrīdevībhāgavate mahāpurāṇe [ʼ]ṣṭādaśasāhastyāṃ saṃhitāyāṃ dvādaśaskaṃdhe caturdaśo

[ʼ]dhyāyaḥ (fol. 61r8)


«Colophon of the commentary»


iti śrīśaivakulotpannaraṃganāthātmajalakṣmīgarbhasaṃbhavanīlakaṃṭhaviracite

devībhāgatavyākhyāne tilakābhidhe dvādaśaskaṃdhe caturdaśo [ʼ]dhyāyaḥ || 14 || samāptaḥ śubhaṃ

bhūyāt ❁ ❁ ❁ ❁ (fol. 62r5–6)

Microfilm Details

Reel No. A 0262/09

Date of Filming 23-02-1972

Exposures 66

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 23-11-2011

Bibliography