A 263-3 Devῑbhāgavatapurāṇa and Nīlakaṇṭīṭīkāsahita (Saptamaskaṃdha)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 263/3
Title: Devībhāgavatapurāṇa
Dimensions: 42 x 20 cm x 119 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 3/156
Remarks: skandha 7; 17335-44=S


Reel No. A 263/3

Inventory No. 17339

Title Devῑbhāgavatapurāṇa and Nīlakaṇṭīṭīkāsahita (Saptamaskaṃdha)

Remarks

Author Kṛṣṇadvaipāyana, Nīlakaṇṭha

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State complete

Size 42. 0 x 20. 0

Binding Hole(s)

Folios 119

Lines per Page 12–13

Foliation figures on the verso, in the upper left-hand margin under the abbreviation devī . bhā. ṭī. skaṃ. 7 and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/156

Manuscript Features

Excerpts

«Beginning of the root text»


|| śrīgaṇeśāya namaḥ || bhagavatyai namaḥ ||

sūta uºº||


śrutvaitāṃ tāpasā divyāṃ kathāṃ rājā mudānvitaḥ ||

vyāsaṃ papraccha dharmātmā parīkṣutasutaḥ punaḥ || 1 ||


janamejaya uvāºº |


svāmin sūryānvayānāṃ ca rājñāṃ vaṃśasya vistaraṃ ||

tathā somānvayānāṃ ca śrotukāmo[ʼ]smi sarvathā || 2 ||


kathayānagha sarvajña kathāṃ pāpapraṇāśinīṃ||

caritaṃ bhūpatīnāṃ ca vistarād vaṃśayor ddvayoḥ|| 3 || (fol. 1v1–7)


«Beginning of the commentary»

|| śrīgaṇeśāya namaḥ || śrīgurubhyo namaḥ ||

anaṃtakoṭibrahmāṃḍajananīpadapaṃkajaṃ

namāmi yannater naśyed bhyaṃ saṃsārapaṃkajaṃ || 1 ||


arddhaślokādhikair aṣṭatriṃśacchlokair ataḥ paraṃ ||

sūryasomodbhavānāṃ ca kathām ārabhate dhunā ||

pūrvādhyāye sūryavaṃśodbhavās tadvat somavaṃśodbhavā apītyuktaṃ tatra tām eva kathāṃ rājā pṛṣṭavān iti sūta āha || śrutvaitām iti || tāpasā iati munisaṃbodhanaṃ || 1 || 2 || 3 || (fol. 1–3)


«End of the root text»

gaurīlakṣmyoḥ samudbhūtiviṣayaṃ sarvakāmadaṃ ||

na vācyaṃ te tad anyasmai rahasyaṃ kathitaṃ yataḥ ||


gītā rahasyabhūteyaṃ gopanīyā prayatnataḥ ||

sarvam uktaṃ samāsena yat pṛṣṭaṃ tat tvayānagha || 44 ||


pavitraṃ pāvanaṃ divyaṃ kiṃ bhūyaḥ śrotum icchasi || 45 || (fol. 119r4–6)


«End of the commentary»

tasminn api samaye devair devī parāśaktis tu sā kim arthaṃ lakṣmīprāptyartham ityarthaḥ || 41 || 42 || 43 || 44 || vistaras tu matkṛtadevīgītā bṛhaṭṭīkāyāṃ draṣṭavyaḥ

śrīmacchaivakulotpanno raṃganāthātmajaḥ sudhīḥ|

śrīlakṣmīgarbhasaṃbhūto nīlakaṃṭho[ʼ]bhidhānataḥ

devībhāgavatasyāsya vyākhyānarahitasya ca||

vyākhyāṃ yaḥ kṛtavān samyak tilakākhyāṃ mahattarāṃ|

saptamaskaṃdha etasyāḥ samāptoʼbhūc chubhārthadaḥ

prīyatāṃ tena me[ʼ]naṃtakoṭibrahmāṃḍanāyikā || (fol. 119r1–2, 8–9)


«Colophon of the root text»

iti śrībhāgavate mahāpurāṇe ṣṭādaśasāhasryāṃ saṃhitāyāṃ saptamaskaṃdhe devīgītāyāṃ catvāriṃśo dhyāyaḥ 40 iti saptamaskaṃdaḥ(!) samāptam(!) || (fol. 119r6–7)


«Colophon of the commentary»

iti śrīśaivakulotpannara[[tha]]ṃganāthātmajalakṣmīgarbhasaṃbhūtanīlakaṃṭhakṛte śrīdevībhāgavatatilake saptamaskaṃdhe devīgītāyāṃ catvāriṃśoʼdhyāyaḥ || 40 || saptamaskaṃda(!) saṃpūrṇam || ❁ || (fol. 119r 9–10)

Microfilm Details

Reel No. A 263/3

Date of Filming 23-02-1972

Exposures 121

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 18-11-2011

Bibliography