A 263-5 to A 264-01 Padmapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 263/5
Title: Padmapurāṇa
Dimensions: 33 x 17 cm x 211 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/1655
Remarks:


Reel No. A 263/5 to A 264/1

Inventory No. 42026

Title Padmapurāṇa

Remarks

Author kṛṣṇadvaipāyana

Subject Purāna

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.0 x 17.0

Binding Hole(s)

Folios 211

Lines per Page 12–13

Foliation figures on the verso, in the upper left-hand margin under the abbreviation pādma and in the lower right-hand margin under the word rāmaḥ

Scribe Maheśvarānaṃda

Date of Copying SAM 1945

Place of Copying Lalitapura

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1655

Manuscript Features

Fols 4v–5r, 94v–95r, 108v–109r, and 153v–154r 126r–192r are microfilmed twice.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

(svachacaṃdrāvatātaṃ) karikaramakarakṣobhasaṃjātaphenaṃ ||

brahmābhūtaṃ prasaktair vrataniyamaparaiḥ sevitaṃ vipramukhyaiḥ ||

oṁkārālaṃkṛtena tribhuvanaguruṇā dṛṣṭipūtaṃ ||

saṃbhāgābhogaramyaṃ janam aśubhaharaṃ pauṣkaraṃ vaḥ punātu ||

sūtam ekāntam āsīnaṃ vyāsaśiṣyaṃ mahāmatiṃ ||

lomaharṣaṇanāmā vai ugraśravam abhāṣata ||

ṛṣīṇām āśramās tāta gatvā dharmmān samāsataḥ ||

pṛcchatāṃ vistarād brūhi (yanmabhūḥ) śrutavān asi || (fol. 1v1–4)


End

tatas ta(!) dānavā bhīṣma(!) u(!)cuḥ sarvaguruṃ vacaḥ ||

dīkṣasumanobhāgabhūtaḥ kān agrataḥ sthitām|

tathā kṛtyośanā cāha samatāsu purohitaḥ ||

pramāno bālyaṃ deveṣu karttavyo na kadācana ||

ekasya caiva sā bhaktaṃ karase puṭe || || (fol. 211r2–3)


Colophon

ityādimahāpurāṇe pādme śṛ(!)ṣṭikhaṇḍeḥ(!) samāptaḥ dhyāyaḥ(!) || || śubham astu sarvadā maṃgalaṃ bhūyāt || ||

svasti śrīsamvat 1945 sālamiti āṣāḍhakṛṣṇa 10 bṛhaspativāra e dine idaṃ pustaka(!) śrīlalitapuranagara(!)dhivāsitaśrīmahābauddhopāśa(!)ka.śrīmaheśvarānaṃdena liṣitaṃ samarpitaṃ || || graṃthasaṃkhyā (9466) lagītamohatakā 14/ śubham (fol. 211r4–7)

Microfilm Details

Reel No. A 263/5

Date of Filming 23-01-1972

Exposures 197+28= 225

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 21-11-2011

Bibliography