A 264-12 to A 265-1 Agnipurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 264/12
Title: Agnipurāṇa
Dimensions: 46.5 x 11.5 cm x 283 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/936
Remarks:


Reel No. A 264/12–A 265/1

Inventory No. 1285

Title Agnipurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari, Maithili, Newari

Material paper

State incomplete

Size 46.5 x 11.5 cm

Binding Hole

Folios 283

Lines per Folio 8

Foliation

Date of Copying SAM 815

Place of Deposit NAK

Accession No. 1/936

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

śrīgurave namaḥ ||

śriyaṃ sarasvatīṃ gaurīṃ, gaṇeśaṃ skandam īśvaraṃ |
brahmāṇaṃ vahnim indrādīn, vāsudevaṃ namāmyahaṃ ||

naimiṣe harim īśānā, ṛṣayaḥ śaunakādayaḥ |
tīrthayātrāprasaṃgena, svāgataṃ sūtam abru[va]n ||

ṛṣaya ūcuḥ ||

sūta tvaṃ pūjito smābhiḥ sārātsāraṃ vadasva naḥ |
yena vijñātamātreṇa, sarvvajñatvaṃ prajāyate || (fol. 1v1–2)

End

likhel likhāpayo(!) vāpi pūjaye(!) kīrttayed api |
nirmmalaḥ prāptasarvārthaḥ sakulaḥ svarggam āpnuyāt |
yo dadyād brahmalokībhyāṃ pustakaṃ yasya vai gṛhe || 70 ||
tasyotpātabhayaṃ nāsti bhuktimuktim avāpnuyāt |
yūyaṃ smayaṃ(!) purāṇaṃ rūpam aiśvaraṃ |
sūto gataḥ pūjitas taiḥ rśauṇakādyā(!) yajurharim || (fol. 283r7–8)

Colophon

ity āgnaye mahāpurāṇe purāṇamāhātmyam agneyaṃ samāptam || śubhasamvat 815 vaiśākha śudi 13 /// śubha || (fol. 283r8)

Microfilm Details

Reel No. A 264/12–A 265/01

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000