A 264-7 Devībhāgavatapurāṇa Devῑbhāgavatapurāṇa(Prathamaskandha)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 264/7
Title: Devībhāgavatapurāṇa
Dimensions: 31 x 20 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 2/26
Remarks:

Reel No. A 264/7

Inventory No. 17345

Title Devῑbhāgavatapurāṇa(Prathamaskandha)

Remarks

Author Kṛṣṇadvaipāyana

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size.31 0 x.20 0

Binding Hole(s)

Folios 4

Lines per Page 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation de. bhā. pra. and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit

Accession No. 2/26

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

sūta uvāca ||


yadā vinirgatā nidrā dehāntasya jagadguroḥ ||

netrāsyanāsikābāhuhṛdayebhyastathorasaḥ || 1 ||


niḥsṛtya gagane tasthau tāmasī śaktiruttamā ||

udatiṣṭhaj jagannātho jṛṃbhamāṇaḥ punaḥ punaḥ || 2 ||


tadāpashyat sthitaṃ tatra bhayatrastaṃ prajāpatim ||

uvāca ca mahāviṣṇur meghagaṃbhīrayā || 3 || (fol. 1v1–4)


End

gataprāṇau tadā jātau dānavau madhukaiṭabhau ||

sāgaraḥ sakalo vyāptas tadaiva medasātayoḥ || 84 ||


medinīti tato jātaṃ nāma pṛthvyāḥ samaṃtataḥ ||

abhakṣya mṛtikā tena kāraṇena munīśvarāḥ || 85 ||


iti vaḥ kathitaṃ sarvaṃ yat pṛṣṭoʼsmi suniścitam ||

mahāvidyā mahāmā (fol. 4v9–11)


Colophon

Microfilm Details

Reel No. A 264/7

Date of Filming 23-02-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 28-11-2011

Bibliography