A 264-9 Nāradapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 264/9
Title: Nāradapurāṇa
Dimensions: 28 x 8 cm x 90 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/823
Remarks:

Reel No. A 264/9

Inventory No. 45767

Title Nāradīyapurāṇa

Remarks

Author Kṛṣṇadvipāyana

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size.28 0 x.8 0

Binding Hole(s)

Folios 90

Lines per Page 7

Foliation figures on the verso, in the middle right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/823

Manuscript Features

Fols 86–89 are microfilmed twice.

Excerpts

Beginning

|| oṁ namo nārāyaṇāya ||


yāṃtu vo jaladaśyāmāḥ (śāṃrggajyā)ghātakarkaśāḥ |

(taulokṣu)maṇḍapastambhāś catvāro haribāhavaḥ || ○ ||


māndhātovāca ||


pāpendhanasya ghorasya śuṣkārddhasya subhūriṇaḥ |

ko vahnir ddahane tasya tad bhavān vaktum arhati ||


nājñātaṃ triṣu lokeṣu caturmmukhamukhodbhava |

vidyate tava viprendra trividhasya suniścitaṃ ||


ajñātaṃ pātakaṃ śuṣkaṃ jñātam ārddham udāhṛtaṃ|| (fol. 1v1–3)



End

etat te kathitaṃ rājan vighnavidhvaṃsakārakaṃ |

vrataṃ vratavatāṃ śreṣṭhaṃ muktibījaṃ parampadaṃ ||


yaś cedaṃ śṛṇuyān nityaṃ paṭhed vā bhaktibhāvitaḥ |

sa yāti paramaṃ sthānaṃ sarvvavighnavivarjjitaṃ ||


(rukmāṅgadasya) caritaṃ yaḥ śṛṇoti narottamaḥ ||

ihaloke sukhī dhanyaḥ putrapautrasamanvitaḥ ||


dīrghāyurnīrujo dharmmāt sarvvavighnavivarjjitaḥ |

bhukktvā bhogān tataḥ prāpya maraṇe smaraṇaṃ hariḥ ||


tato yāti parasthānaṃ yāsmān nāvarttate punaḥ|| (fol. 90r3–7)


Colophon

iti śrīnāradīyapurāṇe rukmāṅgadacarite vighnavidhvaṃsinī dvādaśī samāptā || || (90r7–90v1)

Microfilm Details

Reel No. A 264/9

Date of Filming 24-02-1972

Exposures 97

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 29-11-2011

Bibliography