A 265-3 Bṛhannāradīyapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 265/3
Title: Bṛhannāradīyapurāṇa
Dimensions: 23.5 x 8 cm x 129 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/898
Remarks:


Reel No. A 265/3

Inventory No. 13102

Title Bṛhannāradīyapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x 8.0 cm

Binding Hole

Folios 129

Lines per Folio 9

Foliation

Scribe Jagannātha Dāsa

Date of Copying SAM 698

Place of Deposit NAK

Accession No. 1/898

Manuscript Features

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||

vande vṛndāvanāsīnaṃm, indirānandamandiraṃ |
upendraṃ sendrekāruṇyaṃ, parānandavibhuṃ paraṃ ||

brahmāviṣṇumaheśādyā yasyāṅgo lokasādhakāḥ |
tam ādidevaṃ cidru(!)paṃ, viśuddhaṃ paramaṃ bhaje ||    ||    ||

sūta uvāca ||

śaunakādyā mahātmāna(!), ṛṣayo brahmavādinaḥ |
naimiṣākhye mahāraṇye, tapas tepe mumukṣuvaḥ || (fol. 1v1–3)

End

etat pavitram ārogyaṃ, na vācyaṃ duḥkṛtātmanāṃ ||
nīcāsanagatās sarvve śṛṇuyād idam uttamaṃ ||

et(!) purāṇaśravaṇam ihāmutra sukhapradaṃ ||
vadatāṃ śṛṇvatāṃ sadyaḥ sarvvapāpapraṇāsanaṃ ||

saṅgodvā(!) yadi vā mohā, ye śṛṇvantīdam uttamaṃ ||
te sarvve pāpanirmuktā, prayānti paramāṅ gatim || (fol. 129v2–5)

Colophon

iti śrīvṛhannāradīye mahāpurāṇe aṣṭatriṃśatimo(!) dhyāyaḥ || 38 || samāpto yaṃ śrīvṛhannāradīyam iti || samvat 698 jyeṣṭhakṛṣṇadvitīyā mūlanakṣatre, śuddhiyoge, guruvāsare, thvakunhu samāpta || /// viṣṇudāsātmajajagannāthadāsana(!) svārthaṃ likhitā pustīti || yathokta phala ... ||| (fol. 129v5–8 )

Microfilm Details

Reel No. A 265/3

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000