A 266-4 Brahmāṇḍapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 266/4
Title: Brahmāṇḍapurāṇa
Dimensions: 32 x 16.5 cm x 327 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/987
Remarks:


Reel No. A 266-4

Inventory No. 12368

Title Brahmāṇḍapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 16.5 cm

Binding Hole(s)

Illustrations

Folios 327

Lines per Folio 13

Foliation figures on the verso, in the left hand margin under the abbreviation brahmā pu. and in the right hand margin under the word rāmaḥ

Scribe

Date of Copying’’’

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/987

Manuscript Features

On the front cover-leaf is written: || śrībrahmāṇḍapurāṇapūrvvārddha prārabhyate ||

The missing folios are 21

Double exposure of 24v–25r, 19v–20r

Excerpts

«Beginning »


śrīgaṇeśāya namaḥ || ||


prapadye ((devam)) īśānaṃ śāśvataṃ dhruvam avyayaṃ ||

maheśvaraṃ mahātmānaṃ viśvasya jagataḥ patiṃ || 1 ||


prabhuṃ bhūtabhaviṣyasya sāṃpratasya ca satpatiṃ ||

jñānam apratimaṃ tasya vairāgyaṃ ca jagatpate || 2 ||


sthairyam aiśvaryadhrmāṃś ca satyañ ca kṛpayā saha ||

ya imām īkṣate bhāvān nityaṃ daśasadātmakāṃ || 3 ||


avisastapranaṣṭārthe kriyābhāvārthaqm īśvaraḥ ||

lokakṛllokatatavajño yogam āsthāya yogavit || 4 ||


asṛjat sarvabhūtāni sthāvarāṇi carāṇi ca ||

tam ajaṃ viśvakarmāṇaṃ citpatiṃ lokasākṣiṇaṃ || 5 || (fol. 1v1–4)


«End »


anādiyogayuktau ca satvaṃ kṣetrajña eva ca ||

avṛddhipūrvasaṃyuktau prasakto tvan narāriva(!) ||

apratyayam anārayañ ca sthitamṛtakamatsyavat ||

pravṛttipūrvake vṛtte punaḥ sargho bhaviṣyati ||


jñānād guṇā na varttete rasaḥ satvaṃ tathā tama[ḥ] ||

nimittakāre rajaso jagadbhave dviṣatpravṛtte sa viśeṣatā ca ||


viśeṣatāñ ca yāṃti lokā ‥māṃ satvarajaḥ pravṛttāḥ ||

satyābhidhāyinas tasya dhyāyatas taṃ nimittataḥ || || ❁ || || (fol. 237v2–5)


«Sub-Colophon »


ity ādi mahāpurāṇe brahmāṇḍe īśvarāvatāro nāma yogā(!) saptaviṃśo ʼdhyāya sampūrṇam || 28 ||

śrīgaṇeśāya namaḥ || (fol. 52v9–10)


«Colophon »


ityādi mahāpurāṇe brahmāṇḍe upasaṃhārapāde || 124 || samāpto ʼyaṃ brahmāṇḍapurāṇaḥ || śubham

astu sarvā(!)dāḥ(!) || ❁ || śubham || (fol. 327v6–7)

Microfilm Details

Reel No. A 0266/04

Date of Filming 24-02-1972

Exposures 337

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 24-11-2011

Bibliography