A 266-5 Brahmāṇḍapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 266/5
Title: Brahmāṇḍapurāṇa
Dimensions: 31 x 16.5 cm x 110 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/987
Remarks:


Reel No. A 266-5

Inventory No. 12373

Title Brahmāṇḍapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 16.5 cm

Binding Hole(s)

Illustrations

Folios 112

Lines per Folio 13

Foliation figures on the verso, in the left hand margin under the abbreviation brahmā. and in the right hand margin under the word rāmaḥ

Scribe

Date of Copying’’’

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/987

Manuscript Features

Excerpts

«Beginning »


śrīmahāgaṇapataye namaḥ || ||


astu vaḥ śreyase nityaṃ vastu vāmāṃkasundaraṃ ||

yatas tṛtīyo viduṣāṃ tṛtīyas tu paraṃ mahaḥ ||


agastyo nāma devarṣir vedavedāṃgapāragaḥ ||

sarvasiddhāṃtasārajño brahṃānamdarasātmakaḥ ||


cacārādbhūtahetūnī(!) tīrthāny āyatanāni ca ||

śailāraṇyāpagāmukhyāḥ saṃvāñjanapadān api ||


teṣu teṣv akhilñ jaṃtūn ajñānatimirāvṛtān ||

śiśnīdaraḥ parān dṛṣṭvā ciṃtayāmāsa tān prati ||


tasya ciṃtayamānasya carato vasudhām imāṃ ||

prāptam āsīn mahāpuṇyaṃ kāṃcīnagaram adbhutaṃ || (fol. 1v1–4)


«End »


kulasuṃdari nityā ca nityānityā tataḥ paraṃ ||

nityā nīlapatākā ca nityā tu vijayā parā ||


tatas tu maṃgalā caiva nityapūrvā pracakṣate ||

tatas tu maṃgalā caiva nityapūrvā pracakṣate ||


jvālā mālinī nityā ca citrā nityā tataiva ca ||

etā trikoṇā[n]tareṇa parito hṛdi vinyaset ||


nityā tu ṣoḍaśī sākṣāt mahātripurasuṃdariḥ ||

hṛnmadhye vinyased devīm akhaṃḍajagadātmikā[ṃ] ||


cakreśvarī hṛdi nyasya kṛtvā cakrasamarpaṇaṃ ||

mudrā praday⟨pū⟩rśya yonyākhyā sarvānaṃdamanunyaset ||


ity ātmani tyata(!)cakrasākṣād devī bhaviṣyati || 151 || || (fol. 110v8–12)


«Colophon »


iti śrībrahmāṇḍottarapurāṇe hayagrīvāgastyasaṃvāde lalitopākhyāne nyāsavidhir nāma paṃcamo

vilāsaḥ || 5 || samāptaś cāya[ṃ] brahmāṇottarapurāḥ || || śubham || || (fol. 110v12–13)

Microfilm Details

Reel No. A 0266/05

Date of Filming 24-02-1972

Exposures 112

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 24-11-2011

Bibliography