A 266-6 Brahmavaivartapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 266/6
Title: Brahmavaivartapurāṇa
Dimensions: 38.5 x 8.5 cm x 95 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/944
Remarks:


Reel No. A 266-6

Inventory No. 12742

Title Brahmāvaivartapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari, Maithili, Newari

Material paper

State complete

Size 31.0 x 16.5 cm

Binding Hole(s)

Illustrations

Folios 112

Lines per Folio 13

Foliation figures on the verso, in the left hand margin under the abbreviation brahmā. and in the right hand margin under the word rāmaḥ

Scribe

Date of Copying’’’

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/987

Manuscript Features

Upto fol. 25 the script is Newari, upto 35 it is Maithili and after that proceeds with Devanagari scipt.

Excerpts

«Beginning »


❖ oṁ namaḥ śrīmahāgaṇapataye ||


bhavānītanayādyādyatanayānandadāyaka |

kāśivāsajanāghaughahārin ḍhuṁḍhe namo [ʼ]stu te ||


jayati jayati kāśi kāśitajñānarāśiḥ

śivahariharadhātṛśrīgaṇeśāṃvikānāṃ |


nivasatir iyam ādyā tāṃ bhajadhvaṃ bhajadhvaṃ

smarata namata śuddhāṃ śuddhaye kīrttayadhvaṃ || ||


ṛṣaya ucuḥ ||


yugāni gugamānaṃ ca yugadharmās sanātanāḥ |

yugeṣu lokacaritaṃ śrutam asmābhir ādituḥ |


punaḥ kaliyugasyāsya svarūpaṃ varṇayāditaḥ |

kalinā dharmamitreṇa vañcitā api sajjanāḥ || ||


sūta uvāca ||


saṃhṛtya sarvvaṃ suptyāṃbhasy advayo harir avyayaḥ |

prabuddho budhasaṃsevyas tadā nābher ajāyata |(fol. 1v1–4)


«End »


sūta uvāca || ||


ādau kāśyāṃ dharmamārgeṇa vāsaḥ

pāpatyāgtaḥ kāśimāhātmyadṛṣṭiḥ |

dehaṃ gehaṃ vittaputrādi yasya

sarvaṃ tuṣṭhaṃ so[ʼ]dhidkārī mahātmā ||


jīvan dehaṃ kāśikāṃ kartum icchan

kuryyād devai(!) tan na citraṃ nṛṇāṃ hi |

dehaḥ kāśī kāśikādeharūpā

tasya proktā yo viraktaḥ sadāste ||


tathāpi munayo vacmi guhyād guhyataraṃ paraṃ ||

liṃgatīthāny anekāni yathā bhāti śarīrake ||


tathā śṛṇudyam āścaryaṃ kva meruḥ sarṣapodare ||

āścaryakārimananaṃ nānākhyānais tatho((tta))re |


sthūlād api sthūlatarā kāśikā brahmarūpiṇī ||

yathā manuṣyadehe [ʼ]smin śodhite nātivastutaḥ || ❖ |(fol. 95v7–10)


«Colophon »


iti śrībrahmavaivarttatṛtīyavibhāge ṣaḍviṃśo((dhyā))yaḥ samāptaḥ || iti tṛtīyavibhāgaḥ || || saṃvat 810

caitravadi dvitīyo citrārkke taddine samāptāḥ ||| (fol. 95v10)


Microfilm Details

Reel No. A 0266/06

Date of Filming 24-02-1972

Exposures 97

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 24-11-2011

Bibliography