A 268-5 Brahmavaivartapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 268/5
Title: Brahmavaivartapurāṇa
Dimensions: 42 x 17.5 cm x 74 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 2/20
Remarks:


Reel No. A 268/5

Inventory No. 12770

Title Brahmavaivartapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 42.0 x 17.5 cm

Binding Hole

Folios 74

Lines per Folio 11

Foliation

Place of Deposit NAK

Accession No. 2/20

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

nārada uvāca ||    ||

śrutaṃ praśnam ato brahman brahmakhaṇḍaṃ manoramaṃ ||
brahmaṇo vadanāṃbhojāt paramād bhūtahetave ||

tatas tad vacanān tūrṇaṃ samāgatya tavāṃtikaṃ ||
śrutaṃ prakṛtikhaṃḍaṃ ca sudhākhaṃḍasamaṃ paraṃ ||

tato gaṇapateḥ khaṃḍam akhaṇḍaṃ bhavakhaṃḍanaṃ ||
na me tṛptaṃ manololaṃ viśiṣṭaṃ śrotum icha(!)ti || (fol. 1v1–2)

End

vṛkṣapakvāni ramyāni cāruraṃbhāphalāni ca ||
paripākāni kālena deśakālodbhavāni ca ||

kṣirāṇāṃ kuṃbhalakṣāṇi dadhnāṃ tāvaṃti nārada ||
madhunāṃ(!) kumbhaśatakaṃ sarpiḥ kuṃbhasahasrakaṃ ||

kalaśānāṃ ca śatakaṃ pūrṇaṃ ca navanītakai ||
kalaśānāṃ trilakṣāṇi tatra pūrṇāni niścitaṃ ||

kaṭānāṃ paṃcala /// ||| (fol. 74v10–11)

Colophon

iti śrībrahmavaivartte mahāpurāṇe śrīkṛṣṇajanmakhaṇḍe kālīyamadanadāvāgnimokṣaṇaprastāvaviṃśatitamo dhyāyaḥ ||    || (fol. 72v7–8)

Microfilm Details

Reel No. A 268/5

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000