A 269-1 Matsyapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 269/1
Title: Matsyapurāṇa
Dimensions: 50 x 11.5 cm x 341 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date: NS 805
Acc No.: NAK 1/1038
Remarks:


Reel No. A 269/1

Inventory No. 38106

Title Matsyapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 50.0 x 11.5 cm

Binding Hole

Folios 341

Lines per Folio 9

Foliation

Scribe Bhāgīrāma Pradhāna

Date of Copying SAM 805

King Śrīśrīsumatijayajitāmitramalladeva

Place of Deposit NAK

Accession No. 1/1038

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavate hayagrīvāya ||

pracaṇḍatāṇḍavāṭopa(!) saṃkṣipto kṣiptadiggajāḥ |
bhavas(!)tu vighnabhaṅgāya bhavasya bharatāṇḍavāḥ ||
pātālād utpatiṣṇor makaravasatayo yasya puchā(!)bhighātād
urddhaṃ brahmāṇḍakhaṇḍavyatikaravihite vyatyayenā patanti |

viṣṇor mmatsyāvatāre sakalavasumatīmaṇḍanaṃ vyāptavānā
tasyāsyodīritānāṃ dhvanica(!)paharatād aśriyaṃ vaḥ śrutīnām || (fol. 1v1–2)

End

bhaviṣyaprajñām uddeśo mahādānānukīrttanaṃ |
kalpānukīrttanan tadvat granthānukīrttanan tathā ||

etat pavitram āyuṣyam etat kīrttivivarddhanaṃ |
etat sarvvatra ma(!)ṅgalyam, etat pāpaharaṃ śubha(!) |

asmāt purāṇād api pādam ekaṃ
paṭhetu(!) yaḥ so pi vimuktapāpaḥ |
nārāyaṇāsyāsyadameti(!) nūnam
anaṅgavad divyasukhāni bhuktaṃ ||    || (fol. 341r1–2)

Colophon

iti śrīmatsyapurāṇaṃ saṃpūrṇṇaṃ ||    || śubhaṃ ||    || ... samvat 805 pauṣaśudi 12 thvakunhu śrīśrīsumatijayajitāmitramalladevasanabhāgirāmapradhānāṅgayāvalasa thva matsyapurāṇa covakā dina juro, thva matsyapurāṇa mahāyatnana ... yāyamālā || (fol. 341r3–7)

Microfilm Details

Reel No. A 269/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000