A 269-2 Bhaviṣyapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 269/2
Title: Bhaviṣyapurāṇa
Dimensions: 42 x 9 cm x 371 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/904
Remarks:


Reel No. A 269/2

Inventory No. 11023

Title Bhaviṣyapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 42.0 x 9.0 cm

Binding Hole

Folios 371

Lines per Folio 8–9

Foliation

Place of Deposit NAK

Accession No. 1/904

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

namo brahmaṇyadevāya, gobrāhmaṇahitāya ca |
jagaddhitāya kṛṣṇāya, govindāya namo namaḥ ||

śaunakasya tu rājarṣeḥ satre caiva mahātmanaḥ |
āyātā munaya sarvve, yajñamaṇḍapam uttamaṃ |

devarātas tathāgastyas, pulastyaḥ pulahaḥ kratuḥ ||
parāśaras tathā vyāsaḥ karo medhātithis tathā || (fol. 1v1–2)

End

punaḥ saṃskārakarttā ca labhate mauktikaṃ phalaṃ |
devārthe brahmaṇārthe ca yas tu prārthayate naraḥ |

jalam annaṃ mahāvāho sa yāti paramaṃ padaṃ |
kūpe nyasya ghaṭe nyasya bahur anyasya bhārata |

karṣan hayeny(!) eva hantyenye(!) sarvve te phalabhāginaḥ |
eṣa te kathito rājan pratiṣṭhā vidhir uttamamḥ ||    || (fol. 139v2–3)

Colophon

iti śrībhaviṣyapurāṇe sa(!)tasāhasrārddhasaṃhitāyāṃ navamīkalpaḥ samāptaḥ || 7 ||    ||    || (fol. 139v4)

Microfilm Details

Reel No. A 269/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000