A 269-3 Bhaviṣyapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 269/3
Title: Bhaviṣyapurāṇa
Dimensions: 30 x 12.5 cm x 106 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/904
Remarks:


Reel No. A 269/3

Inventory No. 11030

Title Bhaviṣyapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 30.0 x 12.5 cm

Binding Hole

Folios 106

Lines per Folio 10

Foliation

Place of Deposit NAK

Accession No. 1/904

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||    ||

namo brahmaṇyadevāya gobrāhmaṇahitāya ca |
jagaddhitāya kṛṣṇāya govindāya namo namaḥ ||

śaunakasya tu rājarṣeḥ satre caiva mahātmanaḥ |
āyātā mūnayaḥ sarvve, yajñamaṇḍapam uttamaṃ ||

devarājas tathāgastyaḥ, pulastya pulahaḥ kratuḥ |
parāsaras tathā vyāsaḥ karo medhātithis tathā || (fol. 1v1–3)

End

tasyānvavāye(!) jātas tu, śaṃkhacakragadādharaḥ |
yamasya bhaginīyā tu, yāmī kanyā yaśasvinī |

sā bhavet saritāṃ śreṣṭhā, yamunā lokapāvinī |
manuprajāpatis tv evaṃ, sāvarṇṇisu mahāyaśāḥ |

bhaviṣyaḥ sa manus tāta(!), aṣṭamaḥ parikīrttitaḥ |
merupṛṣṭhe tapo divyam, adyāpi carate prabhuḥ ||

bhrā-/// (fol. 106r4–6)

Colophon

iti śrībhaviṣyapurāṇe brāhme parvvaṇi saptamīkalpe śāmvopākhyāne, saptasaptatitamo dhyāyaḥ || 77 || (fol. 103v–5)

Microfilm Details

Reel No. A 269/3

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000