A 27-1 Harivaṃśa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 27/1
Title: Harivaṃśa
Dimensions: 57.5 x 5 cm x 414 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date: NS 292
Acc No.: NAK 1/455
Remarks:


Reel No. A 27-1

Inventory No. 23470

Title Harivaṃśa

Author Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State almost complete

Size 57.5 x 5.5 cm

Binding Hole 2

Folios 414

Lines per Folio 5

Illustrations 2 illustrated cover-leafs

Date of Copying NS 292

Place of Deposit NAK

Accession No. 1/455

Manuscript Features

The actual order of fols. is as follows: 1–38; 409; 39–333; 335–360; 362–408;

410–416. Fols. 334 and 361 are missing.

On a few fols. the writing is partly rubbed off. Exposures 1–2 and 425–426 show two illustrated cover-leaves.

Excerpts

Beginning

❖ oṁ namo nārāyaṇāya ||

naimiṣāraṇye kulapatiḥ | śona (!) uvāca ||

saute ṣumahad (!) ākhyānaṃ bhavatā parikīrtti〇taṃ |

bharatānāñ ca sarvveṣāṃ pārthivānān tathaiva ca |

devānān dānavā[[nā]]ñ ca gandharvvoragarakṣasāṃ |

daityānām atha siddhānāṃ guhyakā〇nāṃ tathaiva ca |

atyadbhṛtāni (!) karmāṇi vikramā dharmaniścayāḥ |

viñcitāñ (!) ca kathāyogā janma cāgryam anuttamaḥ (!) |

kathitaṃ bhava[[tā]] sarvvapurāṇa (!) ślakṣṇayā girā

manaḥkarṇṇasukhan tasyā prīṇāty amṛt⟪y⟫asammitaṃ |

tatra janma ku〇rūṇāñ ca ⁅sam⁆proktaṃ lomaharṣaṇe |

na tu vṛṣṇyandhakānāṃ vai tad bhavān prabravītu naḥ ||

sūta uvāca ||

janamejayena yat pṛṣṭhaḥ śiṣyo 〇 vyāsasya dharmavit |

tat te haṃ kīttiyiṣyami (!) vṛṣṇīnā (!) kulam āditaḥ |

śrutvetihāsaṃ kāsnyena (!) bharatāṇā (!) sa bhārataḥ |

janamejayo mahāprājñya[[o]] vaisaṃpāyanamm abravīt |

mahābhāratam ākhyānaṃ bahvartthan dharmasahitaṃ |

kathitaṃ bhavatā vipra vi〇stareṇa mayā śrutaṃ |

(fol. 1v1–3)

End

purāṇavesa〇saṃbaddhaḥ śivaḥ svastyamanaḥ paraḥ |

pāyanaḥ sarvvapāyānāṃ sātviko vijayaṅkara[[ḥ |]]

aputro labhate putraṃm (!) adhano labhate dhanaḥ (!) |

vyādhito mucyate rogād baddhaś cāpy a〇vabandhanāt |

idam amara[[..]]sya bhārata prathitabalasya jaya mahātmanaḥ |

satata(416r1)m iha hi yaḥ paṭhi(to) dāsugatim ito vrajate gatajva(l)aḥ ||

dhanyayaśasyam āyuṣyaṃ śa〇kranāśanam eva .eti || ❁ ||

(fol. 415v4–416r1)

Colophon

❖ sa śrīmān acaladbhavārṇṇavanavālaṃkāramukta (!) maṇiḥ

śāntaḥ śaṅkarasiṃha ity avitathaṃ nāmāpi ramyaṃ vahan |

yasyā − ⌣ lakūlamudrajayaśaḥ kṣīrād apūre raviḥ

sadyājātasudhāṃśuvibhramamasaṃ bibhrad bhṛśaṃ śobhate ||

etasmād udagād agādh〇nidhibhūr ambhodhidhīr ā|| ❁ ||śayaḥ |

śrīrāmārjunasiṃha ity atitarāṃ khyātāṃ sa〇mākhyāṃ (tāṃ dave tra |) 

yasyāgre gurutāṃ surāsuragurur manye na saṃprāptataḥ

śaśvān nirmalacittadarpaṇatalonmīlan na [[..]] śrībhṛtaḥ ||

tasyāpatyam anantakāntimadhuro ma[[rttāsa]]varggo yamaḥ

śrīmān la〇kṣmaṇasiṃha ity asunṛtāṃ yaṃ nāma karṇṇām pritaṃ |

udgāḍha[[ā]]taruṇin nimohagahane prātyantaśantaśri〇yaḥ |

śāstraṃ śrīharivaṃse (!) saṃjñakam idaṃ sa śraddhapālālikhat |

yan nāṃno duritaprabhāṃ | hitakṛtām ekavyam avyeti (sa)

tasyāvaśyam anaśvarā api bhṛśaṃ naśyanti pa.ā.a yāḥ |

vaṃśa (!) ta〇sya harer udīrṇṇamanasaḥ | karṇṇāvataṃsaḥ satāṃm (!)

uttaṃsaḥ kavikarmaṇāṃ | bhavatu vaḥ saṃkalpakalpa⟪ka⟫〇⟨⟨lpa⟩⟩drumaḥ |

nayanagrahakaravarṣe | dvādaśyāṃ māghamāsi śuklāyāṃ bhūbhṛti caruṭadeve pravarddhamā⁅ne⁆ samāptam idaṃ || ❁ ||

(fol. 416r1–5)

Microfilm Details

Reel No. A 27/1

Date of Filming 07-09-1970

Exposures 427

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 18-04-2005