A 27-2 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 27/2
Title: Mahābhārata
Dimensions: 43 x 4.5 cm x 69 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date: NS 173
Acc No.: NAK 1/1321
Remarks: Anuśāsanaparvan


Reel No. A 27-2

Inventory No. 31398

Title Mahābhārata; Anuśāsanaparvan; Dānadharma

Author Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 43.0 x 4.5 cm

Binding Hole 2

Folios 69

Lines per Folio 5

Foliation figures and letters combined in the middle of the left-hand margin of the verso

Date of Copying NS 173

Place of Deposit NAK

Accession No. 1/ 1321

Manuscript Features

The writing on a few fols. is partly rubbed off.

On fol. 38r a conch has been drawn in the left-hand margin.

Excerpts

Beginning

❖ oṁ namo bhagavat⟪o⟫e vāsudevāya ||

janamejaya uvāca ||

nārāyaṇasya māhā〇tmyam avatārañ ca karma ca |

śrutaṃ manaḥsukham vipra idan dharmaṃ praśāsatu ||

vaiśampāya〇na u ||

prapitāmahas tu te rājan pṛcchati sma janārddanaṃ |

teneva svayam ākhyātaṃ kathayiṣyāmi tac chṛṇu ||

śūlapāṇin namaskṛtvā cakrapāṇiñ ca keśavaṃ | 〇

padmayonin tathā devaṃ dharmam vakṣyāmi vaiṣṇavaṃ ||

pañcamenāsvamedhena yadāsnāto yudhi〇ṣṭhiraḥ |

tadā nārāyaṇān devaṃ prasnam etam apṛcchataḥ (!) ||

yudhiṣṭhira u ||

bhagavan vaiṣṇavā dharmāḥ kiṃphalā kimparāyaṇāḥ |

kindharmam adhikṛtvā vā bhavatotpā〇ditāḥ purā ||

yadi te ham anugrāhyaḥ priyo vā madhusūdanaḥ |

śrotavyo yadi vā kṛ〇ṣṇa tan me kathaya tatvataḥ ||

bhagavān u ||

kathayāmi mahārāja yadi kautūhalaṃ hite |

pāvanāḥ kila te dharmāḥ savapāpapraśāsanāḥ (!) || 

(fol. 1v1–4)

End

bhūyo bhūyaḥ prayatnena sarvadharmāṃs tu māmakān |

śṛṇvataḥ paṭhataś caiva kalmaṣāpaham uttamaṃ ||

vaiśaṃpā u ||

gobrāhmaṇahitārthāya cāturvarṇṇahitāya ca |

aśiṣtanigrahārthāya śiṣṭānāṃ rakṣaṇāya ca ||

yudhi〇ṣṭhirasya rājarṣe evaṃ nārāyaṇo bravīt |

pañca rūpāṇi rājāno dhārayaṃty amitau〇jasaḥ ||

agner indrasya somasya yamasya dhanadasya ca |

tan na hiṃsena cākrośen nākṣipen nāpriyam vadet ||

devā mānuṣarūpeṇa taranti vasudhātal(e) 〇

indrāt teja[[ḥ]]saumyatā somarūpāt jvalanāt pratāpaṃ

homaṃ yamād vaiśravaṇāc ca vittaṃ |

satyāśvinī bhīmajanārddanābhyāṃm (!) 

ādāya rājñaḥ kriyate śarīraṃ ||

na cāpi rājā mantavyo mānuṣo yam iti prabhuḥ |

sa bhaved devatā hy eṣā 〇 nararūpeṇa tiṣṭhati ||

svayam indro nṛpo bhūtvā pṛthivīm anuśāṣati |

mahīṃ pālayituṃ śakto mānuṣaḥ pṛthivīpathiḥ |

yat prajāpālane puṇyaṃ prāpnuvaṃtīha pārthivāḥ |

na tat kratusahasreṇa prāpnuvaṃti dvijātayar (!) iti || ❁ ||

(fol. 69r1–5)

Colophon

mahābhārate śatasāhasryāṃ saṃhitāyāṃ dānadharmeṣu vaiṣṇave dharmaśāstre pañcadaśa〇mo ʼdhyāyaḥ parisamāptaḥ || ❁ || samvat a cū 3 || ○ ||

(fol. 69r5)

Microfilm Details

Reel No. A 27/2

Date of Filming 07-09-1970

Exposures 74

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 15-04-2005