A 27-5 Harivaṃśa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 27/5
Title: Harivaṃśa
Dimensions: 63.5 x 6 cm x 346 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date: SAM 1201
Acc No.: NAK 5/448
Remarks:


Reel No. A 27-5

Inventory No. 23471

Title Harivaṃśa

Author Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material palm-leaf

State complete

Size 63.5 x 6.0 cm

Binding Hole 2

Folios 346

Lines per Folio 6

Foliation figures in the middle of the left-hand margin of the verso

Scribe Śrīmalladeva

Date of Copying [VS]1201 (Sunday, 12 November 1144)

Place of Copying Vārāṇasī

King Govindacandra

Donor Rājalacandradeva

Place of Deposit NAK

Accession No. 5/448

Manuscript Features

The writing on a few fols. has been partly rubbed off. Some fols. are slightly worm-eaten.

Excerpts

Beginning

❖ || o⁅ṁ⁆ namo bhagavate vāsudevāya ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ |

devīṃ sarasvatīṃ caiva 〇 tato jayam udīrayet ||

pitāmahādyaṃ pravadanti ṣaṣṭhaṃ

maharṣim akṣayyavibhūtiyuktaṃ |

nārāyaṇasyāṃśa〇jam ekaputraṃ

dvaipāyanaṃ veda mahānidhānaṃ ||

ādyaṃ puruṣam īśānaṃ puruhūtaṃ puruṣṭutaṃ |

ṛtam ekākṣaraṃ brahma vyaktāvyāktaṃ sanātanaṃ |

asac ca sad asac caiva yad viśvaṃ sad asat paraṃ |

parāvarāṇāṃ sraṣṭā〇raṃ purāṇaṃ param avyayaṃ |

maṃgalyaṃ maṃgalaṃ viṣṇuṃ vareṇyam anaghaṃ śuciṃ |

namaskṛtya hṛṣīkeśaṃ carācara〇guruṃ hariṃ |

naimiṣāraṇye kulapatiḥ (!) śaunakaḥ paripṛcchati |

sautiṃ sarvapurānajñaṃ vyāsaśiṣyaṃ mahāmatiṃ ||

❖ || śaunaka uvāca ||

saute sumahad ākhyānaṃ bhavatā parikīrttitaṃ |

bharatā〇nāṃ ca sarveṣāṃ pārthivānāṃ tathaiva ca |

devānāṃ dānavānāṃ ca gaṃdharvoragarakṣasāṃ |

daityānām atha si〇ddhānāṃ guhyakānāṃ tu sarvaśaḥ |

(fol. 1v1–3)

End

sadā yatnavatā bhāvyāṃ śriyas tu paripṛcchatā |

bhārataṃ śṛṇuyān nityaṃ tasya hastagato jayaḥ |

bhārataṃ paramaṃ puṇyaṃ bharate vividhāḥ kriyāḥ |

bhārataṃ sevyate devair bhārataṃ paramaṃ padaṃ |

bhāra〇taṃ sarvvaśāstrāṇāṃm (!) uttamaṃ bharatarṣabha |

bhāratāt prāpyate śreṣṭho mokṣas tu tad bravīmi te |

mahābhāratam ā(346r1)khyāna(ṃ) kṣitigācasarasva(tyai) |

brāhmaṇaṃ keśava caiva kīrttayan nāvasīdati |

vede rāmāyaṇe puṇye 〇 bhārate bharatarṣabha |

ādau cānte ca madhye ca hariḥ sarvvatra gīyate |

yatra viṣṇukathā divyāḥ śrutayaś ca sanātanāḥ |

tac chrotavya (!) manuṣyeṇa paramaṃ padam icchatā |

etat pavitraṃ paramam etad varganidarśanaṃ ||

etat sarvvaguṇopetaṃ śrotavyaṃ bhūtim icchateti || ❁ ||

parvvānukīrttanaṃ nāma || ❁ ||

(fol. 345v6–346r2)

Colophon

iti mahā〇bhārate śatasahasryāṃ saṃhitāyāṃ vaiyāśikyāṃ pārijāto harivaṃśaḥ samāptaḥ || ❁ || iti śubhaṃ  〇 maṃgalamahāśrī || ❖ || oṃ namo bhagavate vāsudevāya || ❖ || oṃ namo gaṇādhipataye namaḥ || ❁ || śrīmadvārāṇasyāṃ govindacandravijayarājye samvat 1201 agrahaṇamāse śuklapakṣe ti〇thau paurṇṇamāsyāṃ bhaṃḍaśālīśrīrājalacaṃdradevasyārthe ⟪lekhāpita⟫ nāyakaśrīvatsomākhyaiḥ 〇 lekhāpitaṃ pārijātaharivaṃśapustakaṃ likhitaṃ ca paṃḍitaśrīmalladeveneti || ❖ || ❁ || ❖ ||

(fol. 346r2–3)

Microfilm Details

Reel No. A 27/5

Date of Filming 08-08-1970

Exposures 357

Used Copy Berlin

Type of Film negative

Remarks a few fols. have been micro-filmed twice

Catalogued by OH

Date 19-04-2005