A 27-6 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 27/6
Title: Mahābhārata
Dimensions: 56 x 6 cm x 330 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Mahābhārata
Date: LS 418
Acc No.: NAK 5/680
Remarks: Udyogaparvan


Reel No. A 27-6

Inventory No. 31251

Title Mahābhārata; Udyogaparvan

Author Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 56.0 x 6.0 cm

Binding Hole 1, in the centre

Folios 330

Lines per Folio 5

Foliation figures in the middle of the left-hand margin of the verso; a later hand added figures in the right-hand margin, too

Scribe Vāmacandra; Jayadeva; Bhīmanātha

Date of Copying LS 418

Place of Deposit NAK

Accession No. 5/680

Manuscript Features

The actual order of fols. is as follows: 171 has come between 169 and 170; 197 has come between 194 and 195.

On the back of an additional cover-leaf the following dedication has been inscribed in Nagari characters (exp. 3): idaṃ pustakaṃ lakṣmīnandaśarmaṇā lambodaraśarmaṇe saṃpradattaṃ.

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

sa jayaty eva matimān yenāsau śrutisāgarāt |

prakāśo janito loke mahābhāratacandramāḥ ||

vaiśampāyana uvāca ||

kṛtvā vivāhan tu kurupravīrās

tadābhimanyor muditāḥ sapakṣāḥ |

viśramya rātrāv uṣasi pratītāḥ

sabhāṃ virāṭasya tadābhijagmuḥ | 〇

sabhā tu mā (!) matsyapateḥ samṛddhā

mālapravālottamaratnacitrā |

nyastāsanā mālyavatī sugandhā

tām abhyayus te nararājamukhyāḥ |

yathāsanañ cāviśatāṃ purastād

ubhau virāṭadrupadau nare〇ndrau |

vṛddhāś ca mānyāḥ pṛthivīpatīnāṃ

pitāmahau rāmajanārddanābhyāṃ |

pāñcālarājasya samīpasthas tu

śinipravīraḥ saharauhiṇeyaḥ |

matsasya rājñaś ca susannikṛṣṭo

janārddana〇ś caiva yudhiṣṭhiraś ca |

śrutāś (!) ca sarvve drupadasya rājño

bhīmārjunau mādravatīsutau ca |

⁅pra⁆dyumnaśāmbau ca narapravīrau

virāṭaputraiś ca sahābhimanyuḥ |

(fol. 1v1–5)

End

tam abhyayāt satyadhṛtiḥ saucittir yuddhadurmmadaḥ |

śroṇimān vasudānaś ca putraḥ kāśyasya vā vibhuḥ |

rathā viṃśatisāhasrā ye 〇 teṣām anvayāyinām |

hayānān nava koṭyas tu dhvajānāṃ kiṅkiṇīkināṃ |

gajā viṃśatisāhasrāḥ iśodantāḥ (!) prahāriṇaḥ |

kulīnā bhinnakaraṭā meghā iva visarppiṇaḥ |

ṣaṣṭināgasahasrāṇi daśānyāni ca bhāra〇ta |

yudhiṣṭhirasya yāny āsan yudhi senā (!) mahātmanaḥ |

kṣaranta iva jīmūtāḥ prabhinnakaraṭāmukhāḥ |

rājānam anvayuḥ paścāc calanta iva parvvatāḥ |

evaṃ samabhavad bhīmaḥ kuntīputrasya dhīmataḥ |

yadāśrityābhiyuyudhe dhā〇rttarāṣṭraṃ suyodhanaṃ |

tato nye gaṇaśaḥ paścāt sahasrāyutaśo narāḥ |

[[nadantaḥ prayayus teṣām anīkāni sahasraśaḥ |

tatra bherīsahasrāṇi śaṅkhānāṃ ayutāni ca ||]]

nyavādayanta saṃhṛṣṭāḥ sahasrāyutaśo narāḥ ||

(fol. 330r1–5)

Colophon

iti mahābhārate śatasāhasryā (!) saṃhitāyāṃ vaiyāsikyām udyogaparvvaṇi (!) samāptam ||     || la saṃ 418 phālgunaśukladvitīyāyāṃ kuje kaṅkapuragrāme uttamapuragrāmīyai (!) mmiśraśrīvāma(r)candraśrījayadevaśrībhīmanāthai (!) samaṃ likhitā udyogapustīti ||

(fol. 330r5)

Microfilm Details

Reel No. A 27/6

Date of Filming 08-09-1970

Exposures 336

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 19-04-2005