A 270-6 Purāṇacandrikā

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 270/6
Title: Purāṇacandrikā
Dimensions: 25.5 x 12.9 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/2220
Remarks: subject uncertain; sub: J?

Reel No. A 270/6

Inventory No. 56152

Title Purāṇacandrikā

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 12.9 cm

Binding Hole

Folios 11

Lines per Folio 13

Scribe Hari Śarmā

Date of Copying ŚS 1777

Place of Deposit NAK

Accession No. 4/2220

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

purāṇapuruṣaṃ vande yat paurṇyāt pūryate khilam ||
svaprakāśaṃ vinā tena na jñānaṃ jāyate kvacit ||

purāṇoktyā purāṇasya candrikeyaṃ vitanyate ||
dīpadīptyaiva dīpasya bhānaṃ tena purāṇatā || 2 ||

atha sāmānyataḥ purāṇamaṃtrāṃ sāvāśvāditya matyapurāṇeṣu ||    ||

prathamaṃ sarvvaśāstrāṇāṃ purāṇaṃ brahmaṇā smṛtam ||
anantaraṃ ca vakkrebhyo vedās tasya viniḥsṛtāḥ || 3 || (fol. 1v1–4)

End

saṃyuto gītanṛtyena nānāvādyaraveṇan(!)
maṃgalai(!) vedaghoṣaiś ca devāya vinivedayet

nānādhūpopahāraiś ca saṃpūjya ca divaukasaḥ
datvā tu pustakaṃ tatra pitṛṇāṃ dharmam uddiśet

bāṃdhavānāṃ bahūdyānām anantaphalam icchatām
tato dattvā vidhānena savidyāṃ śivamandirai(!) (fol. 11r9–10)

Colophon

iti śrīśarayūpārīyavatsavaṃśodbhavamiśraśrīhariharasaṃgṛhītāpurāṇacandrikā samāptāḥ || śubham astu śrīśāke 1777 cāndrād āṣāḍhakṛṣna(!)saptamyāṃ gurau kāṃtī(!)pure śrīhariśarmaṇa(!) likhitam idaṃ śubham ❁ ❁ ❁ ❁ (fol. 11v10–12)

Microfilm Details

Reel No. A 270/6

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000