A 271-3 Mārkaṇḍeyapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 271/3
Title: Mārkaṇḍeyapurāṇa
Dimensions: 49 x 11.5 cm x 65 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/1576
Remarks:


Reel No. A 271/3

Inventory No. 37810

Title Mārkaṇḍeyapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 49.0 x 11.5 cm

Binding Hole

Folios 65

Lines per Folio 10

Foliation

Place of Deposit NAK

Accession No. 4/1576

Manuscript Features

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||

gurave namaḥ ||

nārāyaṇaṃ namaskṛtya narañ caiva narottamaṃ |
devīṃ sarasvatīñ caiva tato jayam udīrayet ||

jayati parāsarasūnuḥ satyavatīhṛdayanaṃdano vyāsaḥ|
yasyāsya kamalagalitaṃ vāṅmayam amṛtaṃ jagata(!) pibati || (fol. 1v1–2)

End

mātrāś corddha(!) ca te bhraṃtu vijñeyāḥ paramārthataḥ |
tatra yukte tu yo yogī, sa tal layam āpnuyāt |

akāras tv adha(!) bhūrloka ukāraś cocyate bhuvaḥ |
savyaṃjano makāraś ca, svarlokaḥ parikalpate |

vyaktā tu prathamā mātrā, dvitīyā vyaktasaṃjñitā |
mātrā tṛtīyā vichakti(!)-/// |||    || (fol. 65v2–3)

Colophon

iti śrīmārkkaṇḍeyapurāṇe yogamāhātmye || 38 || (fol. 65r7)

Microfilm Details

Reel No. A 271/3

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000